________________
ददृप्म
रददर्थ
ददृपयुः
૨૧૮ ते । प्रमाणे दृश् । मे.व. वि .
स.न. 30 पु. ददर्श ददृशतुः ददृशुः ૨૭૭ જે ધાતુઓમાં ઉપન્ય = હેય તે ધાતુઓની બાબતમાં શેષ
વ્યંજનથી શરૂ થતા વિકારી પ્રત્યય પહેલાં ને શું કરવામાં भावे छ. म दृप, तृप् वगेरे. ५. मे.१. ६१. . १सो ददर्प ददृप्व ददृप्म (दद्रप्थ
- ददृप । ददर्पिथ 36 ददर्प ददृपतुः
. दद्दपुः २७८ अर्द , ऋच्छ्, मने अर्च कोरेने येवती मते पथ्ये न्
भूको ५ छ. या नियम (१) अथा ३ यता तमाम धातुमा, (२) ने छ ।क्ष२ हाय तेवा धातु, अने (3) ऋथा ४३ यता धातुमाने सार ५ छे. अश् (०या५) ५९५ मा नियममा
आवे छ; अर्थात् अर्द-आनई , ऋच्छ्-आनळू , अर्च-आनई , अश्-आनश् मे प्रमाणे १४२ तभने प्रत्ययो सगा.
अर्द ५. स.व. वि .
स.व. आनर्द आनर्दिव आनर्दिम २ले आनर्दिथ आनर्दथुः । आनर्द उन्ले:, आनद ..... आनर्दतुः आन१ः
अ
अ