SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ૨૦૬ (८) यभ्, रभ्, लभ् (१०) गम्, नम्, यम्, रम् (११) कुश्, दंश्, दिश् दृश् मश्, रिशू, रुश्, लिश् " د विश्, स्पृश् , (१२) कृष्, त्विष्, तुष्, द्विष्, दष्, पुष् पिष्, विष् शिष्, शुष्, श्लिष् ( 3 ) ( ४ ) (१०) (११) (१३) घस्, वस् (२) (१४) दह, दिह्, दुह्, नह्, मिह्, रुह्, लिहू, वह् (८) उस १०२ धातुओ। छे. आ धातुओं अनिट् छे; ते सिवायना જે ધાતુઓની ગણના વેડ્માં કરેલી ન હેાય તેને સેટ્ ગણવા. अनिट् धातुनी अरिम शक्ल पच् मुचि रिच् वच् विच् । सिच् प्रच्छि त्यज् निजिर्भजः । भञ्ज् भुञ्ज भ्रस्ज् मस्जि यज् युज रुज् । रञ्ज विजिरस्वजि सञ्ज् सृजः ॥ अद् क्षुद् खिद् छिट् तुदिनुदः । पद्यभिद् विद्यतिविनद् । शद् सदी स्विद्यति स्कन्दि । हदी कृधू क्षुधि बुध्यति ॥ बन्धिर्युधि रुधीराधि । व्यध् शुधः साधि सिध्यति । मन्यन्ना क्षिप् छुपि तप् । तिपस्तृप्यति दृष्यति । लिप् लुप् वप् शप् स्वप् सृपि । यभ् रभ् लभ् गम् नम् यमो रमिः । कृशिर्दशि दिशि दृश् मृश् । रिश् रुशू लिश् विश् स्पृशः कृषिः ॥ त्विष् तुष् द्विष् दूष् पुष्य पिष् विष् । शिष् शुष् श्लिष्यतयो घसिः वसतिर्दह् दिहि दुहो । नह् मिह् रुह् लिह् वहिस्तथा ॥ अनुदात्ता हलन्तेषु धातवो द्वयधिकं शतम् ।
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy