________________
गो+इन्द्रः = गव + इन्द्रः = गवेन्द्रः ।
गो + अक्षः = गव + अक्षः = गवाक्षः । ૧૮ નીચેના નિયમ પ્રમાણે બે સ્વરો સાથે આવ્યા હોય, તો પણ
સંધિ થતી નથી. (क) न्यारे । ५९५ वियनने सन्ते ई, ऊ अथवा ए हाय
त्यारे. कपी + एतौ = कपी एतौ । सीमां कपी में द्विवयननु ३५ छे. कन्ये + अमू = कन्ये अमू। वन्देते+ईमे वन्देते ईमे। सही वन्देते से वन्द धातुना वतमान अणना त्रीन पुरुषतुं वियन- ३५ . तरू + ईक्षते = तरू ईक्षते। अमी भने अमू पछी ४ २१२ भावे, त्यारे ५९५ संधि थती नथा. ( अदसोमात् ॥ १-१-११)
अमी + अश्वाः = अमी अश्वाः । अमू + इच्छतः = अमू इच्छतः । अमी + ईशाः = अभी ईशाः । रामकृष्णावमू + आसाते = रामकृष्णावमू आसाते ।
- વ્યંજન સંધિ ૧૯ અગર ત વર્ગને કોઈ પણ અક્ષર શું અગર જ વર્ગના
અક્ષરની સાથે આવે, તે ને ર થાય છે અને ત વર્ગને च वर्ग थाय छे. (त वर्ग मेटले हन्तस्थानीय सने च वर्ग मेटले तास्थानीय) .
तत् + चिन्त्यताम् = तच्चिन्त्यताम् । शरद् + झंझावातः = शरज्झंझावातः । . अन्तस + चरति = अन्तश्वरति । तत् + शिवम् = तशिवम् = तच्छिवम् । मनस् + चक्रम् = मनश्चक्रम् ।