SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 280 for (4.) mug. पु. ૧લો રજો ૩જો ५. લો રજો ૩જો ५. લો રો ઢો ( अन्तिने पहले अति प्रत्यय लागे छे. याथी चिकी + अति = चिक्यति ) ॐ भे.व. चिकेमि चिकेषि चिकेति ૧૯ રજો उभे भे.१. अचिकयम् अचिके: अचिकेत् थे.व. चिकयानि चिकिहि चिकेतु ૧૮૬ भेव चिकियाम् चिकियाः चिकियात् વર્તમાન हिव चिकिवः चिकिथ: चिकित: અનદ્યતન द्विव. अचिकिव अचिकित अचिकिताम् આજ્ઞાર્થ द्विव. चिकयाव चिकितम् चिकिताम् વિષ્યથ ५.व. चिकिमः चिकिथ चिक्यति द्विव. चिकियाव चिकियातम् चिकियाताम् .व. अचिकिम अचिकित अचिक्युः .व. चिकयाम चिकित चिक्यतु म.व. चिकियाम चिकियात चिकियुः
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy