________________
मे.व.
अनद्यतन अहिनत-द
अहिनः
વિધ્યર્થ
हिंस्याः
આજ્ઞાર્થ
हिन्धि
२४५ तृह् (५.) भारवुं.
पु.
૧૯
रमे
૩જો
पु.
લો
રજો
૩જો
पु.
૧૯
રો
૩ને
૧૯
રજો
૩ જો
मे.व.
तृणेह्मि
तृणेक्षि
तृणेढि
.व.
हा
भे.१.
अतृणहम्
अतृणेट्-ड
अतृट्-ड्
तृदि
तृणेदु
ये.व.
૧૮૩
रन्मे यु.
ह्याम्
याः
यात्
द्विव.
अहिंस्तम्
हिंस्यातम्
हिंस्तम्
વર્તમાન
द्विव.
तूंह्वः
तृण्ढः
तृण्ढः
અનદ્યતન
द्विव.
अतृ॑ह्व
अतृण्ढम्
अतृण्ढाम्
આજ્ઞા
द्विव.
तृणहाव
तृण्ढम्
तृण्ढाम्
વિધ્યથ
द्विव.
याव
यातम्
गृह्याताम्
५.व.
हिं
हिंस्यात
हिंस्त
५.व.
तृ॑ह्मः
तृण्ठ
तूंहन्ति
.व.
अह्म
अतृण्ढ
अहन्
५.व.
तृणहाम
तृण्ढ
तुंहन्तु
५.व.
वृंत्याम
ह्यात
तूंयुः