________________
मृष्ठ
વર્તમાન मे.व. दिव.
म.१. मामि मृज्वः
मृज्मः माक्षि मृष्ठः मार्टि मृष्टः
मृजन्ति-मार्जन्ति અનાતન स.. वि . म.व. अमार्जम् अमृज्व अमृज्म अमार्ट-ड् अमृष्टम् अमृष्ट अमा-ई अमृष्टाम् .. अमृजन् -अमार्जन
पाथ मे.व. दिव. म.व. मार्जानि मार्जाव मार्जाम
मष्टम् माटुं मृष्टाम् मृजन्तु-मार्जन्तु
...... - वियों पु. मे.व. वि. .व. मज्याम् मृज्याव मृज्याम
मृज्यातम् मृज्यात
मज्यात् मृज्याताम् मृज्युः २२८ वच् (.) मो. सेना बीग पुरुष नयन (वर्त० )मा રૂ૫ થતાં નથી.
मे.व. वि. म.प. पत-त्रीले पुरुष पक्ति वक्तः सनतन, अवक्-ग् अवकाम् अवचन्
मृद्धि
भज्या :
x