SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ૧૪૫ વિધ્યર્થ प० मे.व. वि . म.. कीणीयाम् क्रीणीयाव क्रीणीयाम क्रीणीयाः क्रीणीयातम् क्रीणीयात क्रीणीयात् क्रीणीयातामक्रीणीयुः आ० मे.व., वि . म.. १लो क्रीणीय क्रीणीवहि क्रीणीमहि क्रीणीयाः क्रीणीयाथाम् क्रीणीध्वम् उने क्रीणीत . क्रीणीयाताम् क्रीणीरन् ૧૯૯ ના પૂર્વે ધાતુને ઉપન્ય અનુનાસિક લોપાય છે. જેમકે धातु पु. .व. व. स.. स्तम्भ ले स्तभ्नाति स्तम्नीतः स्तभ्नन्ति प्रन्थ उन ग्रथ्नाति प्रथ्नीतः अनन्ति ૨૦૦ આ ગણના વ્યંજનાન્ત ધાતુના આજ્ઞાર્થ પરસ્મપદના બીજા પુરુષના એકવચનમાં દિને બદલે માત્ર પ્રત્યય લાગે છે. प्रन्यूनुं ग्रथान ) ५२५६ मानार्थ बन्धनु बधान भीग पुरुष स्तम्भनु स्तभान ) सवयनना ३५॥ ૨૦૧ છત્ના ( રદ થાય છે; અર્થાત રૂપ કરતી વખતે પ્ર गृह् याय छे. त्री पुरुषमां गृह्णाति, गृह्णीतः गृह्णन्ति । २०२ ज्ञाने। जा ४२३। ५ छ, भने ज्यानुं जी मे ३५ याय छे. ज्ञा जानाति-जानीते जानीतः-जानाते जानन्ति-जानते ज्या जीनाति जीनीतः .. जीनन्ति २०३ क्षुमने ना मगर नी बावामां आवे छे, ५९५ तेना नन। ण यता नथी. (ज्ञाजनोर्जा ) मे.व. वि . म.व. क्षुभ्त्री पुरुषमा क्षुम्नाति: शुभ्नीतः . क्षुभ्नन्ति 10
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy