SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १७ स.. म.व. આજ્ઞાર્થ (આત્મપદ) वि. सुनवै सुनवावहै सुनवामहै सुनुष्व सुन्वाथाम् सुशुध्वम् सुनुताम् सुन्वाताम् सुन्वताम् વિધ્યર્થ (પરમૈપદ) से.व. दिव. ५.व. सुनुयाम् सुनुयाव सुनुयाम सुनुयाः सुनुयातम् सुनुयात सुनुयात् सुनुयाताम् सुनुयुः विध्यर्थ (सामन५४) से.. . म.व. सुन्वीय सुन्वीवहि सुन्वीमहि २ले सुन्वीथाः सुन्वीयाथाम् सुन्वीध्वम् ૩જે सुन्वीत सुन्वीयाताम् सुन्वीरन् आप् धानुने नु लगाये तो आप्नु थाय छ, मेटले 'उ' પહેલાં “Q સંયુક્ત વ્યંજન આવે છે, તેથી ? અને મ પહેલાં ૩ને લેપ થતું નથી, તેમજ આજ્ઞાર્થ બીજા પુરુષ એકવચનમાં हि मागे छे, अनेत्री पुरुष म.प.मां उन। उव् थाय छे. વર્તમાન ૧લે પુરુષ से.. व. ५.व. आप्नोमि आप्नुवः आप्नुमः सानोमि साध्नुवः . साध्नुमः अश् (मा.) अनुवे अनुवहे अनुमहे शक्नोमि शक्नुवः - शक्नुमः क्षिणोमि क्षिणुवः-क्षिण्वः क्षिणुमः-क्षिण्मः आप साधू शक
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy