SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ૧૧૭ અનદ્યતન अनमत दिव. सेव. हिव. म.व. अनमम् अनमाव अनमाम अनमः अनमतम् अनमत अनमताम् अनमन् આજ્ઞાર્થ मे.व. वि. म.. नमानि नमाव नमाम... नम नमतम् नमत नमतु नमताम् नमन्तु વિધ્યર્થ से.व. म.व. नमेयम् नमेव नमेम नमः नमेतम् नमेत नमेत् नमेताम् ત્રી પુરુષ એકવચન વર્તમાન અનદ્યતન આજ્ઞાર્ચ વિધ્યર્થ भू भवति अभवत् भवतु भवेत् नयति अनयत् नयतु बुध् . बोधति अबोधत् बोधतु बोधेत् । [गम् नुं गच्छ, दृश्नुं पश्य् , अने सद् नु सीद् थाय छे. ] ११८ मुर्छ , स्फु, उर्व , तुर्व , दुर्घ मेरे पडेना गाना धातुने પ્રત્યય લગાડતા પહેલાં તેમના ઉપન્ય ૩-૪ કરવો પડે છે. भई मूर्च्छति, स्फूर्जति, पूर्वति कोरे. नमेयुः नी नयेत्
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy