SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ૧૦૪ (४) पश्चन्थी नवदशन् सुधानां ३५ो म.प.मon थाय छ, અને ત્રણે લિંગમાં તેમનાં રૂપ સરખાં છે. (५) ऊनविंशति, विंशति, त्रिंशत्, चत्वारिंशत् , पञ्चाशत् , षष्टि, ... सप्तति, अशीति, नवति से मया स्त्रीलिंगमा छ, भने તેમનાં રૂપ બ.વ.માં જ થાય છે. (१) शत, सहस्र, लक्ष, अर्बुद, अब्ज, अन्त्य, मध्य भने परार्धनां ३५ न.लिंगमा भने स.व.मां थाय छे. (७) अयुत, प्रयुत, खर्वनां ३५ ५० भने नसिंगना मे.व.मां याय छे. (८) कोटिन ३५ सीसिंगमां थाय छे. (९) महापद्म, शंकु भने जलधिना ३५पुगिमा याय छे. +एक (मेयन). न. एका एकम् एकम् एकाम् एकेन एकया બાકીનાં एकस्मै પુત્ર પ્રમાણે एकस्मात् एकस्याः एकस्य एकस्मिन् एकस्याम् एक +एकन। अर्थ ' 'नहाय त्यारे ते दिव. अने स.व.मां " ५९॥ ३३॥ स छे. मेवे मते तेना सर५, प्रधान, प्रथम, કેવલ, સાધારણ, સમાન અને સંખ્યા એવા અર્થે થાય છે. एकोल्पार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽपि संख्यायां च प्रयुज्यते ॥ एक: एकम् एकस्यै "
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy