________________
आचार्य पदना गुणगर्भित नमस्कार पदो॥ (६७) ३३ श्रीनिर्जराभावनाभावितत्वगुणविभूषिताय श्रीआ
चार्याय नमः ३४ श्रीलोकस्वभावभावनाभावितत्वगुणविभूषिताय श्री - आचार्याय नमः ३५ श्रीबोधिदुर्लभत्वभावनाभावितत्वगुणविभूषिताय ___ श्रीआचायाय नमः ३६ श्रीधर्मकथकार्हन्त एव इति भावनाभाषितत्वगुण
विभूषिताय श्रीआचार्याय नमः
श्रीआचार्य भगवंतना ३६ गुणोनी हृदयमा भावना
रहेवा नमस्कारपदोनो अर्थ. १ जेमना देखतां पूर्वमहापुरुषो श्री गौतमस्वामी
आदि स्मृतिमां आवे तेवा स्वरूपवन्त होय ते प्रतिरूप गुण. २ सुर्य समान तेजस्वी प्रतापवंत ते तेजस्विता गुण. ३ युगप्रधान भगवंत समान ज्ञानवंत० ते युगप्रधानागम गुण.