________________
चारित्रपदनी भावना माटे नमस्कार पदोना अर्थ ॥ (१२९) १३ सम्यकप्रकारे शौच (संयमप्रत्ये निरतिचारपणे व
तवारूप) धर्मस्वरूप चरित्र १४ सम्यकप्रकारे आकिंचन्य [निर्ममत्वभाव]धर्मस्वरूप
चारित्र, १५ सम्यकप्रकारे ब्रह्मचर्य धर्मस्वरूप चारित्र, १६ सम्यकप्रकारे पृथ्वीकायजीवोना रक्षणरूप संयम
स्वरूप चारित्र, १७ सम्यकप्रकारे अपकायजीवोना रक्षणरूप संयम
स्वरूप चारित्र. १८ सम्यकप्रकारे तेडकायजीवोना रक्षणरूप संयम
स्वरूप चारित्र, १९ सम्यकप्रकारे वायुकायजीवोना रक्षणरूप संयम
स्वरूप चारित्र. २० सम्यकप्रकारे वनस्पतिकायजीवोना रक्षणरूप
संयम स्वरूप चारित्र. २१ सम्यकप्रकारे बेइन्द्रियजीवोना रक्षणरूप संयम __ स्वरूपचारित्र.