________________
(१२२) नवपद विधि विगेरे संग्रह ॥ श्री चारित्रपद नमस्कारपूर्वक तन्मयतासूचक
खमासमणना दूहाओ.
रत्नत्रयी विणु साधना, निष्फल करी सदीव । भावरयणनुं निधान छे, नमो नमो संयम जीव ॥
॥वीर० ॥१॥ जाण चारित्र ते आतमा, निज स्वभावमा रमतोरे। लेश्या शुद्ध अलंकयों, मोहवने नवि भमतो रे ॥
वीर० ॥२॥
॥ चारित्रपदना ७० भेदगर्भित नमस्कार पदो॥
-
१ सर्वतःमाणातिपातविरमणव्रतस्वरूप श्रीचारित्राय नमः २ सर्वतः मृषावादविरमणव्रतस्व० चारित्राय नमः ३ सर्वतोऽअदत्तादानविरमणव्रतस्व० ,,चारित्राय नमः ४ सर्वतो मैथुनविरमणव्रतस्व० ,चारित्राय नमः ५ सर्वतः परिग्रहविरमणव्रतस्व० चारित्राय नमः