________________
(१००) नवपद विधि विगेरे संग्रह ॥ ५७ श्रीधर्मपुरद्वारमिति भावनास्व० श्रीसम्य० ,, ५८श्रीधर्मप्रासादप्रतिष्ठानमिति भावनास्वरूपश्रीसम्यक ५९ श्रीधर्माधार इति भावनास्व० श्रीसम्यग् , ६० श्रीधर्मभाजनमिति भावनास्व० श्रीसम्यग० ,, ६१ श्रीधर्मनिधानमिति भावनास्व० श्रीसम्यग् ,, ६२ श्रीअस्ति जीव इति श्रद्धास्थानस्वरूपश्रीसम्यग् ६३ श्रीनित्यानित्यो जीव इति श्रद्धास्थानस्वरूप श्री ,, ३४ श्रीकर्मणः कर्ता जीव इति श्रद्धास्थानस्व० श्री ,, ६५ श्रीकर्मणो भोक्ता जीव इति श्रद्धास्थानस्व० श्री ,, ६६ श्रीजीवस्य मोक्षोऽस्तीति श्रद्धास्थानस्व० श्रीसम्यग् ६७ श्रीमोक्षोपायोऽस्तीति श्रद्धास्थानस्व० श्रीसम्यग्०
सम्यग्दर्शनना ६७ भेदोनी हृदयमां भावना राखवा
माटे नमस्कार पदोनो अर्थविचार.
LA
१ प्रवचनप्रतिपादित जीवादिक नवतत्त्वोनी अर्थ-- विचारणा करी श्रद्धा राखवी ते परमार्थसंस्तव.