________________
(४१)
ઉપધાન વિધિ.
अणुजाणह संथारं, बाहुवहाणेण वामपासेणं । कुकुडिपायपसारेण, अतरंत पमजए भूमि ॥२॥ संकोइअ संडासा, उवट्टते य कायपडिलेहा । दव्वाइ-उवओगं, ऊसासनिरंभणालोए ॥३॥ जह मे हुन्ज पमाओ, इमस्स देहस्सिमाइ रयणीए । आहारमुवहिदेहं, सव्वं तिविहेण वोसिरिअं ॥ ४ ॥ चत्तारि मंगलं-अरिहंता मंगलं, सिद्धा मंगलं । साहू मंगलं, केवलिपण्णत्तो धम्मो मंगलं ॥५॥ चत्तारि लोगुत्तमा-अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा । साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो ॥ ६ ॥ चत्तारि सरणं पवजामि-अरिहंते सरणं पवजामि । सिद्धे सरणं पवजामि, साहू सरणं पवजामि । केवलिपन्नत्तं धम्म सरणं पवजामि ॥ ७॥ पाणाइवायमलियं चोरिक मेहुणं दविणमुच्छं । कोहं माणं मायं, लोभं पिजं तहा दोसं ॥ ८॥ कलहं अब्भक्खाणं, पेसुन्न रइअरइसमाउत्तं । परपरिवायं माया-मोसं मिच्छत्तसल्लं च ॥९॥ वोसिरिसु इमाई, मुक्खमग्ग-संसग्गविग्धभूआई । दुग्गइनिबंधणाई, अठारस पावठाणाई ॥१०॥ एगोऽहं नत्थि मे कोइ, नाहमनस्स कस्सइ । एवं अदीणमणसो, अप्पाणमणुसासइ ॥ ११ ॥