________________
૩૫૬
નમસ્કારમંત્રસિદ્ધિ स्वस्थाने पूर्णमुच्चार, मार्गे चाध समाचरेत् । पादमाकस्मिकातङ्के, स्मृतिमात्रं मरणान्तिके ॥४॥ मन्त्रपञ्चनमस्कारः, कल्पकारस्कराधिकः । अस्ति प्रत्यक्षराष्टाग्रोत्कृष्टविद्यासहस्रकः ॥५॥ चौरो मित्रमहिर्माला, वह्निर्वारिजल स्थलम् । कान्तारं नगरं सिंहः, शृगालो यत् प्रभावतः ॥६॥ अहो पञ्चनमस्कारः, कोऽप्युदारो जगत्सु यः । सम्पदाऽष्टौ स्वयं धत्ते, यतेऽनन्तास्तु ताःसताम् ॥७॥ मन्त्र संसारसारं त्रिजगदनुपमं सर्वपापारिमन्त्र', संसारोच्छेदमन्त्र विषमविषहरं कर्मनिर्मूलमन्त्रम् । तन्त्र सिद्धिप्रधानं शिवसुखजननं केवलज्ञानमन्त्रं, मन्त्रं श्रीजैनमन्त्र जपजपजपितं जन्मनिर्वाणमन्त्रम् ॥८॥ अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्विस्थिता, आचार्या जिनशासनोन्नतिकराःपूज्या उपाध्यायकाः। श्री सिद्धान्तपाठका मुनिवरा रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥९॥ अहंन्तो ज्ञानभाजः सुरवरमहिताःसिद्धिसिद्धाश्च सिद्धाः, पश्चाचारप्रवीणाः प्रवरगुणधराः पाठकाश्चागमानाम् । लोके लोकेशवंद्याः प्रवरयतिवराः साधुधर्माभिलीनाः, पञ्चाप्येते सदानः विदधतु कुशलं विघ्ननाशं विधाय ॥१०॥