________________
અહુ મંત્રના જપ
૨૯૫
6
પુણ્ય, પવિત્ર અને મોંગલ એવું આ તત્ત્વ જે परभात्मा (अर्ह)ना नाभनी भव्यभां रहेलु छे, ते परमात्मा तत्त्वहमने पूज्य छे,'
(
हू' तत्त्वनु ं वर्णन :
सर्वेषामपि भूतानां नित्यं यो हृदि संस्थितः ! पर्यन्ते सर्ववर्णानां सकलो निष्फलस्तथा ॥ १५ ॥ हकारी हि महाप्राणः, लोकशास्त्रेषु पूजितः । विधिना मन्त्रिणा ध्यातः सर्वकार्यप्रसाधकः ॥ १६ ॥
· સ` પ્રાણીઓના હૃદયમાં સદા રહેલ, સ` વર્ણની અ ંતે રહેલ, કલા સહિત, કલા રહિત અને લૌકિક શાસ્ત્રામાં 'महाप्राणु' तरीडे पूल (अडुभत) सेवा ''अस्तु' मंत्रધારકવડે જે વિધિપૂર્વક ધ્યાન કરાય, તે તે સર્વ કાર્યોના
साध छे.'
यस्य देवाभिधानस्य, पर्यन्त ष वर्तते । मुमुक्षुभिः सदा ध्येयः स देवो मुनिपुङ्गवैः ॥१७॥
,
'ने हेवना नाभना संतमां आा ('हु'अ२ ) रहे छे, ते (अ) देवनु मुमुक्षु-भुनिवरोये सहा ध्यान लेगये.'
वु
બિંદુનું વર્ણન :
सर्वेषामपि सत्वानां नासाग्रे परिसंस्थितम् । बिन्दुकं सर्ववर्णानां शिरसि सुव्यवस्थितम् ॥ १८ ॥
,