________________
७०
પ્રાચીન પ્રતિમા લેખસંગ્રહ २८२. ॥ संवत् १७२१ ज्येष्ठ सुदि ३ रवौ महाराजाधिराजमहाराजश्री
अखरायजी विजयराज्ये श्रीश्रीशीरोहीनगरवास्तव्य प्राग्वाटज्ञातीय वृद्धशाखीय सा. सीपा भार्या सुरूपदे सुत सा. वीरपाल भार्या विमलदे सुत सा. मेहाडल भार्या कल्याणदे सुत सा. हमा भार्या कमलदे नाम्न्या श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं च तपागच्छीय भ. श्रीहीरविजयसूरिपट्टप्रभावक भ. श्रीविजयसेनसूरिपट्टोद्योतकारक भ. श्रीविजयतिलकसूरिपट्टालंकार भ. श्रीविजयआणंदसूरिपट्टप्रभाकर
भट्टारकश्रीविजयराजसूरिभिः ॥ कल्याणमस्तु । शुभं भवतु । ૨. હીરવિજયસૂરિ મ. સા. ની મૂર્તિ ઉપરનો લેખ २८३. ।। संवत् १६७४ वर्षे वै. सु. ३ बुधे भट्टारकश्रीहीरविजयसूरिमूर्तिः
विजयतिलकसूरि.. ૩. અજિતનાથ ભગવાનની ભમતીમાં આચાર્યની મૂર્તિ ઉપરનો લેખ २८४. संवत् १४९१ वर्षे आषाढ सुदि ९ गुरुवासरे श्रीरत्नप्रभसूरिणां मूर्तिः
प्र...... ૪. આદિનાથ ભગવાનની મૂર્તિનો લેખ २८५. । सं । १८९३ ना वर्षे माघ मासे शुक्लपक्षे ७ तिथौ बुधवासरे
श्रीराधनपुरवास्तव्य श्रीश्रीमालीज्ञातीय वृद्धशाखायां मसालीआ जूठा। पु. जीवणदास भार्या धनी । पु. गोविंदजी भा. जोइती तावजीना सह श्रीऋषभदेवबिंबं कारापितं माहेमजी । भावजी। उजेसेंग भा। साकलचंद भा । इच्छाचंद भा । अमुलचंदप्रमुखपरिवारेण सह श्रीसागरगच्छे श्रीशांतिसागरसूरिभिः ।
गर..........