________________
૫૪
પ્રાચીન પ્રતિમા લેખસંગ્રહ
मं. जीवा भार्या जयवलदे - अलरंगदे पुत्र मं. आमसी - मं. सीपाभ्यां कारितं श्रीअजितनाथबिंबं प्रतिष्ठितं श्रीतपागच्छाधिराज श्रीहीरविजयसूरिभिः ॥
२. धातुनी त्रातीर्थी
२१३. सं. ११४१ वैसा. सुदि १० श्रीमदूकेसीयगच्छे देवत सुत मातृदेव निजमातृनिमित्तक कारिता ।
सुत
3. धातुनी पंयतीर्थी -
२१४. संवत १६६१ वर्षे वैशाख शुदि १० रवौ श्रीस्तंभतीर्थवास्तव्य उसवालज्ञातीय वृद्धिशाखायां विद्याधर भार्या बा । वल्हादे सुत सा । जयवंत भार्या जसमादेनाम्न्या मुनिसुव्रतनाथ प्रतिष्ठितं तपागच्छे श्रीसूरींद्र श्रीविजयदानसूरिभिः शुभं भवतुः ॥ १ ॥
४. धातुनी पंयतीर्थी -
२१५. संवत् १४०३ वर्षे वै. व. ३ शनौ सत्यपुरवास्तव्य श्री श्रीमाल - ज्ञातीय ......... भार्या हासू सुत श्रे. ठाकुरसीहेन निजपितुः श्रेयोर्थं श्रीआदिनाथबिंबं श्रीअंचलगच्छेश श्रीजयकीर्त्तिसूरीणामुपदेशेन कारितं प्रतिष्ठापितं च ॥ शुभं भवतु ॥
૫૬. ભીનમાલ
શ્રી પાર્શ્વનાથ ભગવાનના દેરાસરની પ્રતિમાના લેખો १. धातुनी जाहेवी -
२१६. संवत् १५८४ वर्षे पोष शुदि ५ दिने श्रीमालज्ञातीय श्रेष्ठि जागाकेन श्री अंबिकामूर्त्तिः कारित: (ता) श्रीब्रह्माणगच्छे उपदेशेन जग (जज्जग) सूरिभिः श्रे. ला. कारा. ।