________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ
४८
१९२. ॥६०॥ स्वस्ति श्री संवत् १५८० वर्षे चैत्र शुदि ११ दिने बुधवारे श्रीस्तंभतीर्थवास्तव्य ओसवालज्ञातीय सा. देवा भा. देवलदे पुत्र सा. राजा भा. रमाई पुत्र सा. हेमा - खीमा - लाखाकेन तद्भा. गोई भ्रातृपुत्र सा. जगमाल-महिपाल
.यक
श्रीहेमविलमसूरिणामुपदेशेन कारितः ॥ सर्वश्रीसूरिभिः प्रतिष्ठितः ॥
श्रीरीरीम
८. पीत्तनुं सिंहासन -
१९३. संवत् १३६१ वर्षे फागुण सुदि ३ गुरौ प्राग्वाटज्ञातीय पिता वीरपाल मातृ सुहडादेव्याः श्रेयोर्थं खीमसीह ठ. हरिचंद्रेण श्रीपार्श्वनाथबिंबं कारितं श्री श्रीतिलकसूरिभिः ।
४७. भ
શ્રી પાર્શ્વનાથ ભગવાનના દેરાસરની પ્રતિમાના લેખો
१. धातुनी खेडसतीर्थी
१९४. सं. १२४४ वर्षे ज्येष्ठ शुदि १० बुधे . सेरदत्त भार्या जेसिरि पुत्र काल................... भार्या कपूरदे श्रीपार्श्वबिंबं कारितं प्र. श्रीभद्रसूरिशिष्यैः महेन्द्रसूरिभिः ।
२. धातुनी पंयतीर्थी -
१९५. संवत् १५१२ वर्षे मार्गशिर शुदि ५ सोमे श्रीश्रीमालज्ञातीय व. धना भार्या थारलदे पु. सोमाकेन श्री अनंतनाथबिंबं कारितं प्रतिष्ठितं पिप्पलगच्छे त्रीभविया श्रीधर्मसुंदरसूरिभिः ।