________________
४०
પ્રાચીન પ્રતિમા લેખસંગ્રહ राज्ञी श्रीनंदादेविः पुत्र श्रीश्रीश्रीश्रीश्रीः शीतलनाथबिंबं कारितं ॥ श्रेय
सेस्तु ॥ ८. पातुनी सतीथा - १५९. संवत् १६१३ वर्षे वैशाख शुदि १० गुरौ राजाधिराजमहाराज श्रीनाभि
नरेश्वर माता श्रीमरुदेवि तत्पुत्र श्रीश्रीश्रीश्रीश्रीश्रीश्री आदिनाथस्य बिंबं कारितं श्रीथिराद्रवास्तव्य श्रीश्रीमालीयज्ञातीय बाई नीतू कर्मक्षयार्थं
कारितं ॥ ८. यातुनी असती - १६०. ॥ .............. संवत् १६१७ वर्षे पौष वदि १ गुरौ राजा श्रीकुंभ
राणी श्रीप्रभावती तयोः पुत्र श्रीमल्लिनाथस्य बिंबं कारितं । श्रीथिराद्रवास्तव्यं । श्रीश्रीमालज्ञातीय ....................... कर्मक्षयार्थं शुभं भवतु । प्रतिष्ठितं विधिना।
___ उ८. ढीमा
શ્રી પાર્શ્વનાથ ભગવાનના દેરાસરના લેખો ૧.દેરાસરના સભામંડપમાં પાટ ઉપરનો લેખ१६१. संवत् १५९८ वरषे चैत्र सुदि २ शुक्रे राजलाखाजनो संघवी नोमा
भारया रखिमणि प्रसाद ૨. મૂળનાયક શ્રી પાર્શ્વનાથ ભગવાનની પલાઠીનો લેખ - १६२. संवत् १६८३ वर्षे श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं तपागच्छे श्री
विजयदेवसूरिभिः ॥
........।