________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ
उ९. धातुनी योवीसी -
९९. संवत् १४६८ वर्षे श्री श्रीमालज्ञातीय श्रे. सामत सुत . पांपच सुत श्रे. सूरा भार्या सहिजलदेवि आत्मश्रेयसे श्री आदिनाथचतुर्विंशतिपट्टः कारित: श्रीतपागच्छे श्रीदेवसुंदरसूरीणामुपदेशेन प्रतिष्ठितं सूरिभि ॥ ३७. धातुनी पंचतीर्थी
૨૫
१००. संवत् १५३२ वर्षे वैशाख सुदि १३ सोमे प्राग्वाटज्ञा. व्य. भाटा भार्या मचकू पुत्र व्य. धनाकेन भा. राजू श्रेयसे सुत मंगल-महिराज सहिजा-ऊदायुतेन श्रीशीतलनाथबिंबं का. प्र. साधुपू. पक्षे श्रीविजयचंद्रसूरिभिः || शुभं भवतु । श्रीः ॥
३८. धातुनी खेडसतीर्थी -
१०१. सं. १४५४ वर्षे वैशाख वदि १० रवौ वीरवंशे विस कूंपा पुत्री (त्र?) सं. गोधा (था) सुत सं. खीमा प (पु) त्री सं. देऊसश्राविकया श्रीअंचलगच्छेशश्रीमेरुतुंगसूरींद्राणामुपदेशेन स्वश्रेयसे श्रीविमलनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः ॥
उ८. धातुनी पंयतीर्थी -
१०२. संवत् १५८१ वर्षे माघ व. १० शुक्रे पत्तनवास्तव्य प्राग्वाट वृद्धशाखीय व्य. मल्हा भा. सोही पुत्र मेघाकेन भा. गमां पुत्र हंसराज तद्भार्या गुराई प्रमुखकुटुंबयुतेन श्रीविमलनाथबिंबं कारितं श्रीमन्निगमप्रभावकपरमगुरुश्रीआणंदसूरिभिः प्रतिष्ठितं ।
४०. धातुनी पंयतीर्थी -