________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ
૨૩ भा. हकू सु. हरसी पितामह-पितृश्रेयसे ................. युतेन पुत(त्र) नाईआकेन श्रीश्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं
श्रीसूरिभिः । ૨૬. ધાતુની એકલતીર્થી - ८९. संवत् १२४८ वर्षे वैशाख वदि ६ सोमे पितृचंडकश्रेयो) खोजकेन
प्रतिमा कारितेति। ૨૭. ધાતુની એકલતીર્થી - ९०. सं. १३६३ वर्षे वैशाख शुदि ९ बुधे श्रीभावडारगच्छे लूणा भार्या
लूणादेवि पु. धांधलेन पितुः श्रेयसे श्रीआदिनाथः कारितः प्रतिष्ठितं
श्रीवीरसूरिभिः । २८. यातुनी पंयतीर्थी - ९१. सं. १५१९ वर्षे मार्ग. सुदि ९ शनौ प्राग्वाटज्ञातीय श्रे. भीमा भा. नाकू __ पु. महिपति भा. रही पु. सांडासहितेन भ्रातृ गणपति-पदमसी
सामलनिमित्तं श्रीआदिनाथवि. का. प्र. श्रीसूरिभिः । शुभं भवतु । २८. पातुनी पंयती - ९२. सं. १४२७ ज्येष्ठ सुदि १५ श्रीकोरंटकगच्छे श्रीनन्नाचार्यसंताने श्रा.
साजण भार्या लखमादे पुत्र गोवल भा. गउरदेसहितेन श्रीमहावीरबिंबं
कारितं प्र. श्रीकक्कसूरिभिः ॥ पित्रोः श्रेयसे । 30. पातुनी पंयती - ९३. सं. १४३५....... ................श्रीपार्श्वनाथगच्छे श्रीऊकेशवंशे
सा. ......................... पुत्र सायरयुतेन का. प्र. श्रीधर्मराजसूरिभिः ।