________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ
२३. ३नी
શ્રી ગોડી પાર્શ્વનાથજીના પગલાના દેરાસરની પ્રતિમાના લેખો
१. धातुनी पंयतीर्थी -
६२. सं. १४८७ वर्षे मा. शु. ११ प्रा. श्रे. मंडलिक भा. मालूणदे सु. सरवणेन भा. पूनीयुतेन स्वश्रेयोर्थं श्रीसुपार्श्वनाथबिंबं कारितं प्र. श्रीतपागच्छनायकश्रीसोमसुंदरसूरिभिः ।
२. धातुनी खेडसतीर्थी
६३. सं. १२५४......
कारिता प्रतिष्ठितं श्रीमहेन्द्रसूरीश्वराणां.....
૧૭
...श्रीपार्श्वतीर्थप्रतिमा
૨૪. થરા
શ્રી શાંતિનાથ ભગવાનના દેરાસરની પ્રતિમાના લેખો
१. धातुनी खेडसतीर्थी -
६४. ॥ संवत् १५३३ वर्षे कार्तिक शुदि १२ शुक्रे श्रीश्रीमालज्ञातीय श्रे. नाईया भार्या चाल्ही सुत गहिगाकेन भार्या लाखणदे सु. घो(थो)घ(थ)र अमरसी श्रीधर्मनाथ (थं) प्रणमति गुरु श्रीसुसाधु उपदेशेन शुभं भवतु ॥ श्री ॥
२. धातुनी योवीसी -
६५. ॥ संवत् १५०३ वर्षे ज्येष्ठ सुदि ७ सोमे श्रीश्रीमालज्ञातीय व्य. वरपाल भार्या वुलदे पु. व्य. लींबा भार्या करणू सुत श (सं.) वीटाहारूनाभ्यां ...पितृमातृश्रेयोर्थं श्रीआदिनाथचतुर्विंशतिपट्ट (ट्टः)