________________
૧૫
પ્રાચીન પ્રતિમા લેખસંગ્રહ ५५. सं. १४८१ वर्षे फा. वदि ८ शुक्रे श्रीश्रीमालज्ञातीय श्रे. मांडण
भार्या मेलादे सुत धरमाकेन मातृ-पितृश्रेयसे श्रीविमलनाथचतुर्विंशति पट्ट(ट्टः) कारितं(तः) प्र. श्रीनागेन्द्रगच्छे श्रीरत्नसिंहसूरिपट्टे श्रीपद्मा
णंदसूरिभिः। २. पातुनी पंयतीथी - ५६. संवत् १५१६ वर्षे वैशाख वदि ११ शुक्रे श्रीब्रह्माणगच्छे श्रीश्रीमाल
ज्ञातीय पितृ पासड मातृ हांसू सुत महिपाकेन भार्या जासूयुतेन पित्रोः श्रेयोर्थं स्वश्रेयोर्थं च जीवितस्वामिश्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं
श्रीबुद्धिसागरसूरिपट्टे श्रीविमलसूरिभिः बारोडीवास्तव्य ॥ छ । उ. पातुनी पंयतीथा - ५७. सं. १५२० वर्षे पोष वदि ५ गुरौ श्रीश्रीमालज्ञा. श्रे. भोटा भा. वाछू
सु. उका भा. माणिकिदे सुपुत्रसहितेन पित्रोः निमित्तं स्वश्रेयसे श्रीमुनिसुव्रतस्वामिबि. का. प्र. चित्रावालगच्छे सलखणपुरा श्रीलक्ष्मीदेवसूरिभिः ॥ पंचासरवास्तव्यः ।।
૨૧. ઘાણા
શ્રી ચંદ્રપ્રભુ દેરાસરની પ્રતિમાનો લેખ १. पातुनी पंयतीथी - ५८. संवत् १४७० वर्षे ज्येष्ठ शुदि १३ शुक्रे प्राग्वाटज्ञातौ ठ. कूला भार्या
बाई करणू सु. देवसी-धरूह-चांपाकैः पित्रोः श्रेयसे सुविधिनाथबिंबं कारितं प्रतिष्ठितं कोरंटगच्छे श्रीकक्कसूरिभिः ।