________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ
वीरमेन श्रीशांतिनाथबिंबं कारितं श्रीनागेन्द्रगच्छे प्रतिष्ठितं श्रीदेवानंदसूरिभिः ।
૧૨. ટાણા શ્રી ચંદ્રપ્રભુના જિનાલયની પ્રતિમાનો લેખ १. पातुनी सतीथा - ३४. संवत् १५७२ वर्षे ज्येष्ठ सुदि १० रवौ राजाधिराजमहाराजश्रीनाभि
नरेश्वर-माताश्रीमरुदेवा तत्पुत्र श्रीश्रीश्रीश्रीश्रीआदिनाथबिंबं कारितं अमरीभिधानेन कर्मक्षयार्थाय ॥श्रीरस्तु।।
૧૩. અગીઆલી શ્રી પાર્શ્વનાથ ભગવાનના દેરાસરની પ્રતિમાનો લેખ - १. थातुनी पंयतीर्थी प्रतिमा - ३५. सं. १३६९ वर्षे उप(ऊ)सवालज्ञातीय श्रे. आसपाल भा. राजूल पुत्र
धांधन पितुः श्रेयसे श्रीआदिनाथबिंबं कारापितं श्री षैवगच्छीय(?) श्रीआमदेवसूरिभिः प्रतिष्ठितं ।
૧૪. આકોરાલી
ઘરદેરાસરની પ્રતિમાનો લેખ १. पातुनी पंयतीथा - ३६. सं. १५०७ वर्षे ज्येष्ठ सुदि २ सोमे श्रीआसापल्यां श्रीश्रीमालज्ञातीय
सा. मेघा सुत सा. कर्मण भा. कर्मादे पुत्र विसा. समधरेण भा. वयजू