________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ
माहिविदरवास्तव्य उसवंस लघुसाखाया सा प्रेमचंद .... पर्वतीर्थौ(?) तत्पुत्र सा. देवचंद श्रीमुनिसुव्रतबिंबं कारापितं [त]पा. विजयधर्मसरसूरिराज्ये प्रतिष्ठितं सत्रुंजयति (ती) र्थे ।
७. घेटी
જિનાલયની પ્રતિમાનો લેખ
૫
१. धातुनी पंयतीर्थी -
१८. ॥ ए. ॥ सं. १५३६ वर्षे फागु. शुदि ३ दिने श्रीउकेशवंशे क. (कू.) चोपडागोत्रे सं. घिरा भा. सूरमदे पुत्र सारंगेन भ्रातृ सुरजन - सोनपाल पु. सामलयुतेन श्रीशांतिनाथबिंबं का. प्र. श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः ।
८. सींजडी जोडींग
શ્રી શાંતિનાથ ભગવાનના દેરાસરની પ્રતિમાના લેખ
१. धातुनी पंयतीर्थी -
१९. संवत् १५०१ वर्षे माघ सुदि १३ गुरौ प्राग्वाटज्ञातीय मं. छाडा भा. रूडा सूत मं. ठाकुरसीह भा. फादू सु. मं. परबतेन मातुः श्रेयसे श्रीशीतलनाथबिंबं का.प्र. बृहत्तपापक्षे श्रीरत्नसिंहसूरिभिः ।
२. धातुनी खेडसमूर्ति -
२०. सं. १८९३ वर्षे आवर्षे (?) माहमासे शुक्लपक्षे दशमीतिथौ बुधवासरे लींबडीनगरवास्तव्य संघसमुदायस्य श्रेयोर्थं श्रीपार्श्वनाथबिंबं कारापितं प्रतिष्ठितं च तपापक्षे भ. विजयदिणंदसूरिभि: ।