________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ 3. पातुनी सतीथी - १०.सं. १४०९ वर्षे ज्येष्ठ सुदि १० सोमे श्रीवायट(ड)ज्ञातीय पितृ कोठारी
भोला मातृ रूपादे श्रेयसे श्रीआदिनाथबिंबं ठ. सुत सांगणेन का. प्र.
भट्टा. श्री २१ शि(शी?)लसूरिभिः । ४. पातुनी सतीथी - ११. सं. १४२० वैशाख सुदि १० शुके श्रीसंडेरगच्छे श्रीयशोभद्रसूरिसंताने
उप. ज्ञा. बोस (?) जेवतमालेन मातृ-पितृ-निच(ज) श्रेयोर्थं श्री
आदिनाथबिंबं का. प्र. श्रीईश्वरसूरिभिः । ५. भूगनायडनी डीनो लेप -
१२.
................श्राद्धः, सुद्धिर्धर्मपरायणः ॥१॥ थारापद्रीय संताने मंकाग्रामे जिनालयो (ये)। पितुः पुण्याय तेनेयं, प्रतिमाकारि सुंदरा ॥२॥ संवत् ११२६ वैशाख वदि ११ शनि दिने ।
उ. हेवगए શ્રી વિમલનાથ ભગવાનના દેરાસરની પ્રતિમાનો લેખ ધાતુની પંચતીર્થી ઉપરનો લેખ१३. सं. १४९० वर्षे वैशाख सुदि ३ सोमे श्रीश्रीमालज्ञातीय सा. बांटा सुत
सो. धारा भोया मा................ताभ्यामात्मश्रेयसे श्रीआदिनाथ-बिम्बं कारितं प्रतिष्ठितं बृहत्तपापक्षे श्रीरत्नसिंहसूरिभिः ।
૨. આ દેરાસરની પ્રતિષ્ઠા સં. ૧૯૮૨માં ફાગણ સુદિ ૩ના વિજયભક્તિસૂરિજીએ કરી
ધર્મસૂરિ મ. સા. નું નામ આપેલ છે. અહિં આરસની મૂર્તિ છે.