________________
પ્રાચીન પ્રતિમા લેખસંગ્રહ
१. मोई શ્રી મનમોહન પાર્શ્વનાથ ભગવાનના દેરાસરમાં ધાતુપ્રતિમાના લેખ १. पातुनी पंयतीथी - १. सं. १५२२ वर्षे माघ सुदि ९ शनौ श्री ब्रह्माणगच्छे श्रीश्रीमालज्ञा. श्रे.
लींबा भा. गांगी पु. सहसाकेन भा. सिंगारदेसहितेन आत्मश्रेयसे
श्रीजीवितस्वामिश्रीकुंथुनाथबिम्बं का. प्रति. श्रीशीलगुणसूरिभिः । २. पातुनी सतीथी - २. सं. १४०४................. ............... ..विरपाल भार्या संगारदे
श्रेयसे सुत लंबाकेन श्रीशान्तिनाथ.... ............. विद्याणंद
सूरीणामुपदेशेन कारितं प्रति. श्रीसूरिभिः । 3. पातुनी मे सतीथी - ३. श्रीपद्मप्रभ । श्री विजयदानसूरि बा. टबकारु ४. पातुनी योवीसी - ४. सं. १४९५ वर्षे..
शुक्रे श्रीश्रीमालज्ञातीय म. वर्धमान भार्या वउलदे सुत शिवा तद्भार्यया अधूनाम्न्या निजभर्तृश्रेयसे श्रीपद्मप्रभचतुर्विंशतिपट्टः कारितं (तः) श्रीपूर्णिमापक्षे श्री
गुणसमुद्रसूरीणामुपदेशेन प्रतिष्ठितश्च विधिना शुभं भवतु । ५. पातुनी सतीथी - ५. संवत् १७६८ वर्षे वैशाख सुदि ५ बुधवासरे पत्तनवास्तव्य पाग्वाट ज्ञातीय वृद्धशाखायां बाई हीरबाईनाम्न्या श्रीशान्तिनाथबिम्बं.
...............श्रीतपागच्छे । कपुरविजयेन ।