________________
૩૧ ૬.
શ્રી ચંદ્ર કેવલીનો રાસ
જેટલા પશુતનુએ રોમરાય, તેટલા હજાર વરસ સમુદાય; પશુઘાતક તે નરકે જાય, તેહમાંહે તે દુઃખે પચાય. ૭/૪ મનુસ્મૃતિમાં એ કહિયાં પર્વ, હિંસા ટાળો ઇહાં કને સર્વ; બ્રહ્મચારી એહ વાસરે હોય, તે દ્વિજ બ્રહ્મ લહે હિત હોય. ૮
___ उक्तं च-महाभारते शांतिपर्वणि यूपं छित्वा पशून् हत्वा, कृत्वा रुधिरकर्दमं; यद्येवं गम्यते स्वर्गे, नरके केन गम्यते. ५
मार्कण्डेयपुराणे जीवानां रक्षणं श्रेष्ठं, जीवा जीवितकांक्षिणः तस्मात् समस्तदानेभ्यो,-ऽभयदानं प्रशस्यते ६ ___ तत्रैव मार्कण्डेयपुराणे-पुष्पाण्युक्तान्यष्टौ अहिंसा प्रथमं पुष्पं, पुष्पमंद्रियनिग्रहः सर्वभूतदयापुष्पं, क्षमापुष्पं विशेषतः ७ ध्यानपुष्पं तपःपुष्पं ज्ञानपुष्पं तु सप्तमं सत्यं चैवाष्टमं पुष्पं, तेन तुष्यंति देवताः ८
यदुक्तं महाभारते यूकामुत्कुणदंशादन्, ये सदा ज्ञानिनस्तथा पुत्रवत्परिरक्षंति, ते नराः स्वर्गगामिनः ९ आतपादौ च ये ध्रुति, ते वै नरकगामिनः जीवानां सर्वथा कार्या, रक्षा चैवापराधिनां १०
यदुक्तं उत्तरमीमांसा मध्ये विंशत्यंगुलमानं तु, त्रिंशदंगुलमायतौ तद्वस्त्रं द्विगुणीकृत्य, गालयित्वा पिबेज्जलं ११ तस्मिन्वस्त्रस्थितान् जीवान्, स्थापयेज्जलमध्यतः एवं कृत्वा पिबेत्तोयं, स याति परमां गतिं १२ दृष्टिपूतं न्यसेत्पादं, वस्त्रपूतं पिबेज्जलं सत्यपूतं वदेद्वाक्यं, मनःपूतं समाचरेत् १३ सप्तग्रामेषु यत्पापं, अग्निना भस्मसात्कृते तदेतत् जायते पापं, मधुबिंदुप्रभक्षणात् १४