________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
૩૫ વધતો પ્રવત્ય અને બીજા ઘણા ગીતાર્થે માન્યો હોય તે જીતવ્યવહાર કહેવાય.
આ પાઠના મતે પ્રાયશ્ચિત્ત વગેરેમાં ગીતાર્થ આગમ અતિરિક્ત આચરણા કરે, પણ આગમથી અલગ આચરણા ન કરે. નવાંગીવૃત્તિકારક શ્રી અભયદેવસૂરિએ આગમઅષ્ટોત્તરીમાં તે મુજબ સ્પષ્ટ કહ્યું છે. તે પાઠ : ।।गाथा॥ संघयणबुद्धियबलं तुच्छं नाउण सुविहिय जणाणं । गीयत्थेहिं चिण्णा तवाईकालेसु आयरणा ॥१८॥ यतः ॥ जं जीय सोहिकरं संविग्गपरायणेण दत्तेणं । इक्केणवि आयरियं तेणइ जीएण ववहारो ॥१९॥ असढेणसमाइण्णं जं कत्थई असाउज्जं । न निवारियमण्णेहिं बहुगुणमणुमेअमायरियं ॥२०॥ आवस्सयाइकरणं इच्छामिच्छाइदसविहायरणं । चिइवंदणपडिलेहणं संवच्छरपव्वपव्वतिही ॥२१॥ उयहतिहीणं ठवणा विणयाइसुसाहुमाणणदाणं । इच्छवि किं आयरणा बलबुद्धीका विहाडेई ॥२२॥
व्याख्या॥ संघयणं तुच्छं श्रीयकवत् बुद्धिस्तुच्छा मनोबलं त्रीणि तुच्छानि ज्ञात्वा, सुसाधुजनानां गीताथैः आदृता तपोविषये अलं सामर्थ्य निष्ठाप्रापणसामर्थ्य न्यूनान्यूनकरणम् अथवा जिनाज्ञापूर्वकमाचरंति पर्युषणावत्प्रतिक्रमणमेषा आचरणा ॥ ___ उक्तं च व्यवहारभाष्ये - यत् जीतं शुद्धकरं संविग्नपरेण सुसाधुना जितेन्द्रियेण एकेनापि केन आचरितं “तेणइ" बहुगीतार्थैर्न प्रतिषिद्धं स जीतव्यवहारो भण्यते । अमूढभावेनानभिनिवेशत्वेनाचरितं यत्र कुत्रापि असावद्यं निरवद्यं न निवारितमन्यगीतार्थेनिर्दोषत्वात्