________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
૩૩૯ तथेह कायोत्सर्गस्य सर्वदुःखग्रहणेन चारित्रदर्शनज्ञानशुद्ध्यर्थं कायोत्सर्गत्रयं गृह्यते ॥ तत्रैव तृतीये रात्रिकोऽतिचारश्चित्यते । तथा चाह -
राइयं तु अइयारं, चिंतिज्ज अणुपुव्वसो । नाणंमि दंसणंमि अ, चरित्तंमि तहेव य ॥४६॥ पारिअ काउस्सग्गो वंदित्ताणं तओ गुरुं । राइअं तु अइआरं आलोइज्ज जहक्कमं ॥४७॥ पडिक्कमित्तु निसल्लो वंदित्ताणं तओ गुरुं । काउस्सग्गं तओ कुज्जा सव्वदुक्खविमुक्खणं ॥४८॥ किं तवं पडिवज्जामि एवं तत्थविचिंतए । काउस्सग्गं तु पारित्ता वंदइ य तओ गुरुं ॥४९॥ पारिय काउस्सग्गो वंदित्ताणं तओ गुरुं । तवं संपडिवज्जित्ता करेज्ज सिद्धाणसंथवं ॥५०॥ रात्रौ भवं रात्रिकं चः पूरणे अतिचारं चिंतयेत् आणुपुव्वसो त्ति आनुपूर्व्याक्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दाद्वीर्ये च शेषकायोत्सर्गेषु स्तवचितवनं प्रतीतमिति नोक्तं, ततश्च पारियसूत्रत्रयं प्रतीतमेव, तृतीयसूत्रोत्तरार्दोक्तार्थानुवादसामाचारीशेषमाह - __पारिए इत्यादि प्राग्वनवरं तपो यथाशक्ति चिंतितं प्रतिपद्य कुर्यात् सिद्धानां संस्तवं स्तुतित्रयरूपं तदनु च यत्र चैत्यानि तत्र तद्वंदनं विधेयं ॥
સંક્ષિપ્રાર્થ:- સિદ્ધોનું સ્તવ ત્રણ થોયના રૂપ કરીને જયાં ચૈત્ય હોય ત્યાં તેમને વંદન કરવા. અહીં પણ ચૈત્યમાં જ ચૈત્યવંદન કરવું કહ્યું. તથા ઉત્તરાધ્યયનલઘુવૃત્તિ અધ્યયન ૨૯માની, તેમાં પણ પાઠ ઉપર લખ્યા પ્રમાણે જાણવો. તથા ઉત્તરાધ્યયનઅવચૂરિમાં પણ ચૈત્યમાં જ ચૈત્યવંદના કહી છે. ते ५18 :
सिद्धानां संस्तवं स्तुतित्रयरूपं तदनु यत्र चैत्यानि संति तं च तद्वंदनं विधेयं ॥