________________
૧૩૨
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર संसारदुक्खमहणं, घित्तुं आराहणपडागं ॥४९॥ ता देहाइसु सुविहिय, मा पडिबंधं कहंवि कुव्विज्जा । अणसणविहिं पवज्जसु, चिइवंदणवियडणाईय ॥५०॥ इच्छन्ति भणिय खवगो, ठिए परिक्खितु तस्स उच्छाहं । पडिचारगेहि य समं, संघेयण संपाहारित्ता ॥५१॥ अह निज्जामयगुरुणो, सम्मं नाऊण अणसणावसरं । भत्तपरिन्नाक्कारिं, कारन्ति संघपच्चक्खं ॥५२॥ तो खवगो जिणनाहे, आहारणनायगे तिहिं थुईहिं । वंदइ निविग्घत्थं, हरिसवसुब्भिन्नरोमं च ॥५३॥ तह सावगोवि सम्मं, सावगधम्मं समुज्जमेमाणो । आराहणं पउंजइ, इमेण विहिणा खवियदेहो ॥५४॥ काउं चेइयपूयं जहविहवं पूइउ चउविह संघं । उचिय जणोवयारं, काउं च कुडुंबसुत्थत्तं ॥५५॥ खामितुसयणवग्ग, नियदव्वं ठविय नवसु खित्तेसु । अणुसासिय पुत्ताई, सम्माणिय पुरजणं सयलं ॥५६॥ संथारयपवज्जं, संपजिवज्जित्तु अणसणाभिमुहो । साहुव्व तिहिं थुईहिं सगग्गारो जिणवरे वंदे ॥५७॥ जइ पुण सयणनिसेहाई, कारणा चरणमोह उदया वा । पचसियपुत्ताईणं, संदेसं वा कहिओ कामो ॥५८॥ संथारगपव्वज्जं, न य पडिवज्जेइ मरणकालेवि । तो अणसणं कुणन्तो, देसजई वा अविरओ वा ॥५९॥ जिणपडिमाणं सतरस, भेयं पूर्य करित्तु सत्तीए । उड्डतणूवित्ताणं अट्ठसएणं थुणेऊणं ॥६०॥