________________
723 "पुन च परं, सन्दक, इधेकच्चो सत्था एवंवादी होति एवं दिही-'नत्थि होत, नत्थि पच्चयो ।
"पुन च परं, सन्दक, इधेकच्चो सत्था एवंवादी होति एवं दिट्ठी-सत्तिमे काया अकटा अकटविधा....
"इमे खो ते सन्दक, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो अब्रह्मचरियवासा अक्खाता यत्थ० " कुसलं" ति ।
Cattāri anassāsikāni brahmcariyāni __"अच्छरियं, भी आनन्द, अब्भुतं, भो आनन्द ! यावञ्चिदं तेन भगवता.... अब्रह्मचरियवासा व समाना 'अब्रह्मचरियवासा' ति अक्खाता यत्थ..."कुसलं ति। कतमानि पन तानि, भो आनन्द, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारि अनस्सासिकानि ब्रह्मचरियानि अक्खातानि यत्थ.."कुसलं" ति ?
"इध, सन्दक, एकच्चो सत्था सब्बञ्च सब्बदस्सावी अपरिसेसं आणदस्सनं पटिजानाति–'चरतो च मे तितो च सुत्तस्स च जागरस्स च सततं समितं जाणदस्सनं पच्चुपहित' ति । सो सुझं पि अगारं पविसति, पिण्डं पि न लभति, कुक्कुरो पि डसति, चण्डेन पि हत्थिना समागच्छति, चण्डेन पि अस्सेन समागच्छति, चण्डेन पि गोणेन समागच्छति, इत्थिया पि पुरिसस्स पि नाम पि गोत्तं पि पुच्छति, गामस्स पि निगमस्स पि नाम पि मग्गं पि पुच्छति ; सो 'किमिदं' ति पुट्ठो समानो 'सुझं मे अगारं पविसितम्बं अहोसि', तेन पाविसिं ; "पिण्डं मे अलद्धब्बं अहोसि', तेन नालत्थं ; कुक्कुरेन डंसिंतब्बं अहोसि, तेनम्हि दह्रो ; चण्डेन हत्थिना समागन्तब्बं अहोसि, तेन समागमि ; चण्डेन अस्सेन समागन्तब्बं अहोसि, तेन समागमि ; चण्डेन गोणेन समागन्तब्बं अहोसि, तेन समागम ; इत्थिया पि पुरिसस्स पि नाम पि गोत्तं पि पुच्छितब्बं अहोसि, तेन पुच्छि ; गामस्स पि निगमस्स पि नाम पि मन्गं पि पुच्छितब्बं अहोसि, तेन पुच्छि ति । तत्र, सन्दक, विजू पुरिसो इति पटिसञ्चिक्षति-अयं खो भवं सत्था सबञ्जू सब्बदस्सावी अपरिसेसं जाणदस्सनं पटिजानाति""पे०... गामस्स पि निगमस्स पि नामं पि मग्गं पि पुच्छितब्बं अहोसि, तेन पूच्छि ति । सो 'अनस्सासिकं इदं ब्रह्मचरिय' ति-इति विदित्वा तस्मा ब्रह्मचरिया निबिज्ज पक्कमति । इदं खो, सन्दक, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धन पठमं अनस्सासिकं ब्रह्मचरियं अक्खातं यत्थ वि०... कुसलं ।
......."इमानि खो, सन्दक, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारि अनस्सासिकानि ब्रह्मचरियानि अक्खातानि यत्थ वि० "कुसलं" ति ।'
१. सुत्तपिटके, मज्झिमनिकाय पालि, मज्झिमपण्णासक, सन्दक सुत्तं, २६-१-२ पृ० २१७-२२० ।
७६