________________
678
किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-एत्तकं वा दुक्खं निज्जिण्णं, एत्तकं पा दुक्खं निज्जीरेतब्ब, एत्तकम्हि वा दुक्खे निज्जिपणे सब्बं दुक्खं निज्जिण्णं भविस्सती' ति ?
'नो हिदं, आवुसो'।
किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-दिठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पदं' शि? .
'नो हिदं, आवुसो'।
'इति किर तुम्हे, आवुसो निगण्ठा, न जानाथ-अहुवम्हे व मयं पुब्बे न नाहुवम्हा ति,... कुसलानं धम्मानं उपसम्पदं । एवं सन्ते आयस्मन्तानं निगण्ठानं न कल्लमस्स वेय्याकरणाय-यं किञ्चायं पुरिसपुग्गलो पटिसंवदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं त पुब्बेकतहेतु । इति पुराणानं कम्मानं तपसा व्यन्तीभावा, नवानं कम्मानं अकरणा, आयति अनवस्सवो, आयतिं अनवस्सया कम्मक्खयो; कम्मक्खया दुक्खक्खयो ; दुक्खक्रया वेदनाक्लयो ; वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सती' ति ।... ।
"सेय्यथापि, आवुसो निगण्ठा, पुरिसो सल्लेन विद्धो अस्स सविसेन गाल्हूपलेपनेन ; सो सल्लस्स पि वेधनहेतु दुक्खा तिब्बा कटुका वेदना वेदियेय्य । तस्स मित्तामच्चा आतिसालोहिता भिसक्कं सल्लकत्तं उपट्ठापेय्युं । तस्स सो भिसक्को सल्लकत्तो सत्थेन वणमुखं परिकन्तेय्य ; सो सत्येन पि वणमुखस्स परिकन्तनहेतु दुक्खा तिब्बा कटुका वेदना वेदियेय्य । तस्स सो भिसको सल्लकत्तो एसनिया सल्लं एसेय्य ; सो एसनिया पि सल्लस्स एसनाहेतु दुक्खा तिब्बा कटुका वेदना वेदियेय्य । तस्स सो भिसक्को सल्लकत्तो सल्लं अब्बुहेय्य ; सो सल्लस पि अब्बुहनहेतु दुक्खा तिब्बा कटुका वेदना वेदियेय्य । तस्स सो भिसक्को सल्लकत्तो अगदङ्गारं वणमुखे ओदहेय्य ; सो अगदङ्गारस्स पि वणमुखे ओदहनहेतु दुक्खा तिब्बा कटुका वेदना वेदियेय्य । सो अपरेन समयेन रूल्हेन वणेन सञ्छविना अरोगो अस्स सुखी सेरी सयंवसी येनकामङ्गमो। तस्स एवमस्स-अहं खो पुब्बे सल्लेन विद्धो अहोसिं सविसेन गाल्हूपलेपनेन । सोहं सल्लस्स पि वेधनहेतु दुक्खा तिब्बा कटुका वेदना वेदियिं ।।."। सोम्हि एतरहि रूल्हेन वणेन सञ्छविना अरोगो सुखी सेरी सयंवसी येनकामङ्गमो ति । एवमेव खो, आबुसो निगण्ठा, सचे तुम्हे जानेय्याथ-अहुवम्हे व मयं पुब्बे न नाहुवम्हा ति,०...। यस्मा च खो तुम्हे, आवुसो निगण्ठा, न जानाथ-अहुवम्हे व मयं पुब्बे न नाहुवम्हा ति ।....
"एवं वुत्ते, भिक्खवे, ते निगण्ठा में एतदवोचुं–'निगण्ठो, आवुसो, नाटपुत्तो सबञ सम्बदस्सावी, अपरिसेसं जाणदस्तनं पटिजानाति, चरतो च मे तिट्टतो च सुत्तस्स च जागरस्स च सततं समितं आणदस्सनं पच्चुपट्टितं ति । सो एवमाह-अस्थि खो वो, आवुसो निगण्ठा, पुब्बे व पापकम्मं कतं, तं इमाय कटुकाय दुक्करकारिकाय निज्जीरेथ, यं पनेत्य एतरहि कायेन संवुता वाचाय संवुता मनसा संवुता तं आयतिं पापकम्मस्स अकरणं । इति