________________
675
ते, भन्ते, पुथुज्जनेन नानाकरणं ? पुथुज्जनो पि हि तं वाचं भासेय्य या सा पाचा परेसं अप्पिया अमनापा ति । सचे पन ते समणो गोतमो एवं पुट्ठो एवं ब्याकरोतिन, राजकुमार, तथागतो तं वाचं भासेय्य या सा वाचा परेसं अप्पिया अमनापा ति, तमेनं त्वं एवं वदेय्यासि-अथ किं चरहि ते, भन्ते, देवदत्तो ब्याकतो-पायिको देवदत्तो, नेरयिको देवदत्तो, कप्पट्ठो देवदत्तो, अतेकिच्छो देवदत्तो ति ? ताय च पन ते वाचाय देवदत्तो कुपितो अहोसि अनत्तमनो ति । इमं खो ते, राजकुमार, समणो गोतमो उभतोकोटिकं पहं पुट्ठी समानो नेव सक्खिति उग्गिलितं न सक्खिति ओगिलितं । सेय्यथापि नाम परिसस्स अयोसिङ्घाटकं कण्ठे विलग्गं, सो नेव सक्कुणेय्य उग्गिलितुं न सक्कुणेय्य
ओगिलितुं ; एवमेव खो ते, राजकुमार, समणो गोतमो इमं उभतोकोटिकं पन्हं पुट्ठो समानो नेव सविति उग्गिलितुं न सक्खिति ओगिलितुं" ति ।
Anukampāya appiyam pi bhāseyya
तेन खो पन समयेन दहरो कुमारो मन्दो उत्तानसेय्यको अभयस्स राजकुमारस्स अडे निसिन्नो होति । अथ खो भगवा अभयं राजकुमारं एतदवोच-"तं कि मअसि, राजकुमार, संचायं कुमारी तरह वा पमादमन्वाय धातिया वा पमादमन्वाय वा कट्ठ वा कठलं वा मुखे आहरेग्य, किन्ति नं करेय्यासो" ति ? ___ "माहरेय्य साह, भन्ते । सचे, मन्ते, न सक्कुणेय्यं आदिकेनेव पाहतुं, वामेन हत्थेन
म परिग्गहेत्वा दम्खिणेन हत्थेन बङ्कगुलिं करित्वा सलोहितं पि आहरेण्यं । तं किस्स अत: अस्थि मे, भन्ते, कुमारे अनुकम्पा ति ।
"स्वमेव खो, राजकुमार, यं तथागतो वाचं जानाति अभूतं अतच्छं अनत्थसंहितं सा । रेसं अप्पिया अमनापा, न तं तथागतो वाचं भासति । यं पि तथागतो वाचं जानाति
तं तच्छं अनत्यसंहितं सा च परेसं अप्पिया अपनापा, तपि तथागतो वाचं न भासति । इंच खो नथागतो वाचं जानाति भूतं तच्छं अत्थसंहितं सा च परेसं अप्पिया अमनापा, तत्र हाला उधागतो होति तस्सा वाचाय वेय्याकरणाय । यं तथागतो वाचं जानाति अभूतं अच्छं यनत्थसहितं सा च परेसं पिया मनापा, न तं तथागतो वाचं भासति । यं पि तथागतो वाच जानाति भूतं तच्छं अनत्यसंहितं सा च परेसं पिया मनापा तं पि तथागतो आचं न भासति । यं च तथागतो वाचं जानाति भूतं तच्छं अत्यसंहितं सा च परेसं पिया मनापा, तत्र कालज्यू तथागतो होति तस्सा वाचाय वेय्याकरणाय । तं किस्स हेतु ? अस्थि, राजकुमार, तथागतस्स ससेसु अनुकम्पा" ति ।