________________
673
"कदा सञ्जल्हा पन ते, गहपति, इमे समणस्स गोतमस्स वण्णा" ति ?
“सेय्यथापि, भन्ते, नानापुप्फानं महापुप्फरासि, तमेनं दक्खो मालाकारो वा मालाकारन्तेवासी वा विचित्त मालं गन्थेय्य ; एवमेव खो, भन्ते सो भगवा अनेकवण्णो अनेकसतवण्णो । को हि, भन्ते, वण्णारहस्स वण्णं न करिस्सती" ति ?
अथ खो निगण्ठस्स नातपुत्तस्स भगवतो सक्कारं असहमानस्स तत्थेव उण्हं लोहित मुखतो उग्गच्छी" ति ।'
Abhaya Rajakumāra
एवं मे सुतं । एकं समयं भगवा राजगहे विहरति वेलुवने कलन्दकनिवापे । अथ खो अभयो राजकुमारो येन निगण्ठो नातपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा निगण्ठ नातपुत्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसीन्नं खो अभयं राजकुमारो निगण्ठो नातपुत्तो एतदवोच-"एहि त्वं, राजकुमार, समणस्स गोतमस्स वादं आरोपेहि । एवं ते कल्याणो कित्तिसद्दो अब्भुग्गच्छिस्सत्ति-'अभयेन राजकुमारेन समणस्स गोतमस्स एवं महिद्धिकस्स एवं महानुभावस्स वादो आरोपितो" ति ।
"यथा कथं पनाह, भन्ते, समणस्स गोतमस्स एवं महिद्धिकस्स एवं महानुभावस्स वादं आरोपेस्सामि" ति ?
"एहि त्वं, राजकुमार, येन समणो गोतमो तेनुपसङ्कम ; उपसङ्कमित्वा समणं गोतम एवं वदेहि 'भासेय्य नु खो, भन्ते, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापा' ति ? सचे ते समणो गोतमो एवं पुट्ठो एवं ब्याकरोति-'भासेय्य, राजकुमार, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापा' ति, तमेनं त्वं एवं वदेय्यासि–'अथ किं चरहि ते, भन्ते, पुथुज्जनेन नानाकरणं ? पुथुज्जनो हि तं वाचं भासेय्य या सा वाचा परेसं अप्पिया अमनापा" ति । सचे पन ते समणो गोतमो एवं पुट्ठो एवं ब्याकरोति–'न, राजकुमार, तथागतो तं वाचं भासेय्य या सा वाचा परेसं अप्पिया अमनापा' ति, तमेनं त्वं एवं वदेव्यासि-'अथ किं चरहि ते, भन्ते, देवदत्तो ब्याकतो-आपापिको देवदत्तो, नेरयिको देवदत्तो, कप्पट्ठो देवदत्तो, अतेकिच्छो देवदत्तो ति ? ताय च पन ते वाचाय देवदत्तो कुपितो अहोसि अनत्तमनो' ति । इमं खो ते, राजकुमार, समणो गोतमो उभतोकोटिकं पञ्हं पुट्ठो समानो नेव सक्खिति उग्गिलितुं न सक्खिति ओगिलितुं । सेय्यथापि नाम पुरिसस्स अयोसिं
१. सुत्तपिटके, मज्झिमनिकाय पालि, मज्झिमपण्णासक, उपालिसुत्तं, ६-१ से २१:पृ० ४३ से ६०॥