________________
666
___ "गच्छ त्वं गहपति, समणस्स गोतमस्स इमस्मि कथावत्थुस्मि वादं आरोपेहि । अहं वा हि, गहपति, समणस्स, गोतमस्स वादं आरोपेय्य, दीघतपस्सी वा निगण्ठो, त्वं वा" ति ।
एवं वुत्ते, दीघतपस्सी निगण्ठो निगण्ठं नातपुत्तं एतदवोच-"न खो मेतं, भन्ते, रुच्चत्ति यं उपालि गहपति समणस्स गोतमस्स वादं आरोपेय्य । समणो हि, भन्ते, गोतमो मायावी आवट्टनि मायं जानाति याय अञति त्थियानं सावके आवटेती" ति ।।
__"अठानं खो एतं, तपस्सि, अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्प । ठानं च खो एत विज्जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्य । गच्छ, त्वं, गहपति, समणस्स गोतमस्स इमस्मि कथावत्थुस्मि वादं आरोपेहि । अहं वा हि, गहपति, समणस्स गोतमस्स वादं आरोपेय्यं, दीघतपस्सी वा निगण्ठो, त्वं वा" ति ।
दुतियं पि खो दीघतपस्सी पे०. "ततियं पि खो दीघतपस्सी निगण्ठो निगण्ठं नातपुत्तं एतदवोच-"न खो मेत, भन्ते, रुच्चति यं उपालि गहपति समणस्स गोतमस्त वादं आरोपेय्य । समणो हि, भन्ते, गोतमो मायावी आवट्ठनि मायं जानाति अञति त्थियानं सावके आवटेती" ति ।
"अट्ठानं खो एतं, तपस्सि, ''त्वं, वा" ति ।
"एवं, भन्ते" ति खो उपालि गहपति निगण्ठस्स नातपुत्तस्स पटिस्सुत्वा उट्ठायासना निगण्ठं नातपुत्तं अभिवादेत्वा पदक्खिणं कत्वा येन पावारिकम्बवनं येन भगवा तेनुपसङ्कमि ; उपसंकमित्वा भगवन्तं अभिवादेवा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो उपालि गहपति भगवन्तं एतदवोच-"आगमा नु रिव्वध, भन्ते, दीघतपस्सी निगण्ठो” ति ?
"आगमा रिव्वध, गहपति, दीघतपस्सी निगण्डं" ति । "अहु खो पन ते, भन्ते दीघतपस्सिना निगण्टेन सद्धिं कोचिदेव कथासल्लापो" ति । "अहु खो मे, गहपति, दीघतपस्तिना० 'कथासल्लापो" ति । "यथा कथं पन ते, भन्ते, अहु, दीघतपस्सिना० "कथासल्लापो" ति ?
अथ खो भगवा यावतको अहोसि दोघतपस्सिना निगण्ठेन. सद्धि कथासल्लापो तं सब्बं उपालिस्स गहपतिस्स आरोचेसि । ____ एवं वुत्ते, उपालि गहपति भगवन्तं एतदवोच-"साधु साधु, भन्ते तपस्सी ! यथा० "मनोदण्डो" ति । ___"सचे खो त्वं, गहपति, सच्चे पतिट्ठाय मन्तेय्यासि सिया नो एत्य कथासल्लापो" ति।
"सच्चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि ; होतु नो एत्थ कथासल्लापो" ति ।