________________
662
दिन्नं महफलं' ति । अथ च पन में भगवा निगण्ठेसु पि दाने समादपेति। अपि च, भन्ते, मयमेथ कालं जानिस्साम । एसाह, भन्ते, ततियं पि भगवन्तं सरणं गच्छामि धम्मं च भिक्खुसङ्घ च । उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतं" ति ।
अथ खो भगवा सीहस्स सेनापतिस्स अनुपुब्बि कथं कथेसि सेय्यथीद-दानकथं... ....अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच-"अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धि भिक्खु सङ्घ ना" ति । अधिवासेसि भगवा तुण्होभावेन । अथ खो सीहो सेनापति भगवतो अधिवासनं विदित्वा उठायासना भगवन्तं अभिवादेवा पद क्खिणं करवा पक्कामि ।
अथ खो सीहो सेनापति अञतरं पुरिसं आणापेसि-"गच्छ, भणे, पवत्तमंसं जानाही" ति । अथ खो सीहो सेनापति तस्सा रत्तिया अच्चयेन वणीत्तं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि-“कालो, भन्ते, निहितं भत्तं" ति । अथ खो भगवा पुब्बण्हसमय निवासेत्वा पत्तचीवरमादाय येन सोहस्स सेनापतिस्स निवेसनं तेनुपसङ्कमि, उपसङ्कमित्वा पञ्चत्ते आसने निसीदि सद्धि भिक्खसङ्घन ।
तेन खो पन समयेन सम्बहुला निगण्ठा वेसालियं रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं बाहा पग्गय्ह कन्दन्ति-"अज्ज सीहेन सेनापतिना थुलं पसु वधित्वा समणस्स गोतमस्स भत्तं कतं । तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति पटिच्चकम्म" ति । अथ खो अञ्जतरो पुरिसो येन सीहो सेनापति तेनुपसङ्कमि, उपसङ्कमित्वा सीहस्स सेनापतिस्स उपकण्णके आरोचेसि-यग्घे भन्ते, जानेय्यासि ! एत्तो सम्बहुला निगण्ठा वेसालियं रथिकाय रथिक सिङ्घाटकेन सिङ्घाटकं बाहा पग्गयड कन्दन्ति–'अज्ज साहेन सेनापतिना थूलं पसं वधित्वा समणस्स गोतमस्त भत्तं कतं । तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति पटिचकम्म" ति । अलं अय्यो, दीघरत्तं पि ते आयस्मन्तो अवण्णकामा बुद्धस्स, अवण्णकामा धम्मस्स, अवण्णकामा संघस्स । न च पन ते आयस्मन्तने जिरिद-ति तं भगवन्तं असता तुच्छा मुसा अभूतेन अन्भाचिक्खिन्त; न च भयं जीवितहेतु पि सञ्चिच्च पाणं जीविता वोरोपेथ्यामा" ति । अथ खो सीहो सेनापति नुद्धप्पमुखं भिक्खुसङ्घ पणीतेन खांदनीयेन भोजनीयेन सहत्था "सन्तप्पेत्वा सम्पवारेत्वा-भगवन्तं भुत्तावि ओनीतपत्तपाणिं एकमन्तं निसीदि। एकमन्तं निसिन्नं खो सोहं सेनापति भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उडायासना पक्कामि ति । अथ खो भगवा एतस्मि निदाने एवस्मि पकरणे धम्मि कथं कत्वा भिक्खू आमन्तेसि-"न, भिक्खवे, जानं उदिस्सकतं मंसं परि