SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ se kim tam panhävägaraņāim? panhāvāgaranesu nam atthultaram pasinasatamatthultaram apasiņasatam, atthuttaram pasiņāpasinasatam. vijätisayā, nagasupannehi va saddhim divvā samväyā āgha ijjamil panhāvāgaranadasāsu nam sasamayaparasamavapannavayapatteyabuddhavividhattha-bhāsābhāsiyāṇam a tisayagunauvasamanānapagāraāyarivabhāsivānam vittharenam vīramahe-sīhim viviha-vitthärabhāsiyānam ca jagahitānam addāgamgutthabāhuasimanikhomaāicca-mātivānam vivihamahāpasinavijjāmanapasinavijjādaivayapavogapāhannagunappagāsivā nam sabbhūvabigunappabhāvanaraganamativimhavakarinam atisavamatītakālasamayedamatittha-karuttamassa thitikaranakäranānam durabhigamadurovagāhassa savvasavvannusammata-ssābudhajanavibohakarassa paccakkhavappaccayakarīnam paņhānam vivihagunamuhattha jinavarappanīvā āghavijjainti panhāvāgaranesu nam parittá vāyaṇā, samkhejjā anuogadārā, java samkhejjão samgahanio. se nam amgatthayāe dasame amge, cge sutakkhamdhe, (panayālīsam ajjhayana], panavālīsam uddesanakala, panavālīsam samuddesanakālā, samkhejjāim payasayasahassāim paaggenam pannatte, samkhejjā akkhară, anamtā gamā, jāva caranakaranaparūvanā äghavijjati. se itam panhāvāgaranānil' What are the contents of the panhāvāgaraņāim? In the panhāvāgarana, 108 praśnas, 108 apraśnas, 108 praśnāpraśnas, excellent supernatural vidyās, and supernatural conversation of snakes and eagles are taught. The Nandisutra (Punyavijaya 1966: 84, sūtra 96) also contains a description of the Panhavāgarana, which drops the second paragraph of the above citation from the Samavāvāngasūtra. The Samavāvāngasūtra abbreviates the sentence in the third paragraph, as that portion can be borrowed from previous descriptions of other angasutras, but the Nandisātra keeps it intact. Let me present in the following the reading of the Nandisutra (Punyavijaya 1966: 84, sutra 96), and underline the extra lines: se kim tam panlāvägarantim? panhāvāgaranesu namn atthuttaram pasinasatan, athuttaram upusiasatam, atthutiaram pasināpasinasatam, anne vi vividhā divvä_vijjātisavā nāgasupannchi va saddhin irra samvārā üghavijjami panhāvāgaranánam paritta vāyaṇā, samkhejjā anuogadārā, samkhejjā vedhi. samkhejja silogā. samkheijão nijjitio samkhejjão samgahanio, samkheijão padivaltio se con amgatthayãe dasame amge, ege suvakkhamdhe, panayālisam ajjhayanā, panayālisain uddesamakālā, panavälisan samuddesamakālā, samkhejjāim padasahassāim padaggenam, samkhejjā akkhari, anama gamā, anamtā pajjavā, parittä tasa anamtá thàvară, säsatakadanibaddhanikäivä jinapannatta bhavi aghavijamti panna vijamtti parūvijijamti damsijamti nidansijamti uvadamsijamti se enamára, evamnāvā, evamvinnava, eva caranakaranaparuvanä āghavijjai Isettam panhāvāgaranam 184
SR No.022773
Book TitleInternational Journal Of Jaina Studies Vol 01 To 03 2005 To 2007
Original Sutra AuthorN/A
AuthorPeter Flugel
PublisherHindi Granth Karyalay
Publication Year2008
Total Pages202
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy