________________
श्रीमूलदेव ॥१२॥
REC
| वेण्णातटे त्वमागच्छे-र्नामाऽऽख्याहि निजं च मे ॥ १६२ ॥ अहं निर्घृणशर्मेति, जनैर्दत्तापराभिधः ॥ द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोऽगमत्ततः ॥ १६३ ॥ प्रति वेण्णातटं गच्छन्, मूलदेवस्ततोऽन्तरा ॥ वसन्तं ग्राम मैक्षिष्ट, भिक्षार्थं तत्र चागमत् ॥ १६४ ॥ भ्रमं भ्रमं तत्र लेमे, कुल्माषानेव केवलान् ॥ तानादाय प्रतस्थेऽथ, मूलः प्रति जलाशय ॥ १६५ ॥ अत्रान्तरे तपस्तेज स्तरंणि शान्तचेतसम् । मासोपवासिनं साधु-मायान्तं ग्रामसम्मुखम् ॥ १६६ ॥ समीक्ष्य मुदितो मूल देव एवमचिन्तयत् ॥ धन्योऽहं यन्मया दृष्टः समयेऽस्मिन्नसौ मुनिः ॥ १६७ ॥ [ युग्मम् ] यथा भवेन्मरुस्थल्यां, दुर्लभस्त्रिदशडुमः । तथा रत्नत्रयाधारः, स्थानेऽत्राऽसौ महामुनिः ।। १६८ ।। ग्रामेऽस्मिन्कृपणे किश्चिदप्यसौ न च लप्स्यते ॥ लप्स्येऽहं तु पुनर्भोज्य-मंत्र वाऽन्यत्र वा भ्रमन् ।। १६९ ।। इमान् विशुद्धान् कुल्माषां - स्तद्दत्वाऽस्मै महात्मने || विवेकशाखिनं कुर्वे - ऽचिरात्सफलमात्मनः | | ॥ १७० ॥ ध्यात्वेत्युद्गतरोमाञ्चः, प्रमोदाश्रुविमिश्रदृक् ॥ भक्तिपूर्वं मूलदेवो, मुनिं नत्वैवमब्रवीत् ॥ १७१ ॥ व्यसनाम्भोधिपतिते, मयि कृत्वा कृपां प्रभो ! ॥ एतानादत्स्व कुल्माषा - माश्च निस्तारय द्रुतम् ।। १७२ ।। द्रव्यादिशुद्धिं विज्ञाय ततस्तानाददे यतिः ॥ ततः प्रमुदितो मूल - देव एवमवोचत ।। १७३ ॥ धन्यानां हि नराणां स्युः, कुल्माषाः साधुपारणे । तदा च वीक्ष्य तद्भक्ति, हृष्टा काऽपि सुरत्यवक् ॥ १७४ ॥ वत्स ! त्वया कृतं साधु साधुभक्तिं वितन्वता । ततः श्लोकोत्तरार्धेन, यत्तेऽमीष्टं वृणुष्व तत् ॥ १७५ ॥ मूलदेवोऽपि तां देवी - मवादीन्मुदितस्ततः ॥ देहि वेश्यां देवदत्तां, राज्यश्चेभसहस्रयुक् ।। १७६ ॥ देव्युवाचाऽचि - रादेव, लप्स्यसे सर्वमप्यदः ॥ मूलदेवस्ततः साधु, नत्वा ग्रामेऽगमत्पुनः ॥ १७७ ॥ भिक्षां तत्राऽपरां प्राप्य, भुक्त्वा च स पुरो
१ मूलदेवः । २ तरणिः सूर्यः । ३ कल्पवृक्षः ।
चरित्रम् ॥१२॥