________________
कुर्वन् धनी भवेः । दर्शितोऽयं मयोपायो, यथारुचि तथाकुरू ॥५६॥ श्रुत्वोपायं तु चन्द्रोथ, अतीव मुमुदे तदा । तदीयमुपकारं श्रीरत्नपाल-10
सो, हृदि बिभ्रद् गतो गृहे ॥५७।। एकदा पूर्णभद्राय, निजाशयमसौ जगौ । तात ! तवोपकारस्तु, महानास्ति ममोपरि ॥ ५८ ॥ चरित्रम् IN यद् बाल्ये पोषणं कृत्वा, जीवितमर्पितं मम । तेन तवोपकरं तु, विस्मरिष्यामि नो कदा ॥ ५९ ॥ परं लनादिकार्याथ, यामि
| निज पितु,हे । श्रेष्ट्युवाच चिरं जीव, कार्यं कुरु सुखेन भोः ॥ ६० ॥ याहि त्वं तु निजे गेहेऽदर्शयत् तद्गृहं च सः। समा॥१२॥
दायाशिषं नत्वा, ययौ स्वकीयवेश्मनि ॥ ६१ ॥ जीर्णशीर्ण निजं गेहं, मार्जयित्वाऽवसत्तदा। विधिं च भानुचन्द्रोक्ता, महर्निशं करोत्यसौ ।। ६२ ॥ प्रथमे दिवसे प्राप, सोद्यमी द्वादशाणकम् । मध्यरात्रौ तक कोपि, यत् किञ्चित् कार्यमादिशेत् ॥ ६३ ।। तत् कार्य समये तस्मिन् , लाभाशया करोति सः। एवं चातिश्रमं कृत्वा, करोति धनसञ्चयम् ॥ ६४ ।। एवं तृतीयवर्षान्ते, पञ्चदश शतानि च । रुप्यकानि तु जातानि, तेनामोदं दधार सः ॥६५॥ चिन्तयति निजे चित्ते, वर्षान्ते भावि तद्धनम् । तदा विवाह कार्यश्च, महामहैर्भविष्यति ॥ ६६ ॥ लग्ने जाते स्त्रिया सार्ध, भोगान् भोक्ष्ये स्वयं सदा । एवं मनोरथं कुर्वन् , व्यतियिवान् दिनानि सः ॥ ६७ ॥ संपूर्ण द्विसहस्रे तु, भानुचन्द्रश्च मे सखा। लग्नादिसर्वकार्य सः, सानन्देन करिष्यति ॥ ६८ ॥ एकदा जेष्ठमासे च, चन्द्रो भानूदये सति । कान्तारे दलिकार्थञ्च, गतोस्ति द्रव्यकांक्षया ।। ६९ ॥ तत्राऽपि स गतो दूरे, गृहीत्वा काष्ठभारकम् । पुरिद्वारे समायतो, मध्यं दिनं तदाऽभवत् ॥ ७० ॥ तापार्दितस्तृषाक्रान्तो, जगामोपवनं स हि । भारिकां स्थापयित्वाऽधो, वाप्यां जलाशयाऽगमत् ॥ ७१ ॥ पीत्वातिशीतलं वारि, पादशुद्धिं विधाय च । विश्रामाय तटे तस्या, उपाविशन्मुदा तदा ॥ ७२ ।। शीतलवायुना तस्य, नेत्रे संवेद संयुते । तेन सुष्वाप तत्रैव, गाढनिद्रावशङ्गतः ॥ ७३ ॥ पश्यति स्वप्नमेवञ्च, मानसानन्ददायिनम् । सुश्रेष्ठिसुतया साधे, पाणिग्रहोऽभवन्मम ॥ ७४ । 'भावना यादृशी यस्य, तस्य स्वप्नादिकं हि तत् ।' आयाति सदृशं लोके, तस्मात् तस्य बभूव हि ।। ७५ ।। हस्तमोचनकाले तु, सप्तभूमिगृहं महत् । दासादिपरिवारञ्च, दत्तं धनादिकं तदा ॥ ७६ ॥ भुञ्जानोऽहनिशं भोगान्, तयासाधं यथेच्छया । कालन्तु गमयामास, देवसद्मनि देववत् ॥७७|| सगर्भा मम भार्या सा, पुत्रं प्रासूत सुन्दरम् ।
DEEPeereeeeeeeeee
DoCORRECORDCORRECrazenecipe