________________
88888888888888888888888888
तस्य तिरस्कारकरणम् । शोभनमन्त्रिविचारितया अनुपमादेवीसूचितया रीत्या चैत्यकार्यकरणम् । तेजःपालस्य धवलक्कं प्रत्यागमनम्। चैत्यपूर्णताया आगता वर्धापना । मन्त्रिणो वीरधवलेन साकं प्रतिष्ठार्थं तत्र गमनम् । तत्र यशोवीरवस्तुपालयोर्वाग्विनोदः । शिल्पशास्त्रनिष्णातयशोवीरं प्रति चैत्यगुणदोषसम्बन्धी प्रश्नः । तद्दत्तं संक्षिप्तं प्रत्युत्तरं च ।
मन्त्रिकृतं विंशतिस्थानकतपउद्यापनम् । केनचित्कर्णेजपेन राज्ञोऽग्रे कृता मन्त्रिणो निन्दा | वस्तुपालगृहे कार्पटिकवेषेण राज्ञो निरीक्षणार्थ| मागमनम् । मुनीन् विहारयन्त्या अनुपमादेव्या वचनेन नृपस्य प्रसन्नता । ज्ञातराजेन मन्त्रिणा कृतो नृपसत्कारः । राज्ञा कृताऽनुपमादेव्याः प्रशंसा च । एकदा प्रभूतद्रव्यव्ययविषये राज्ञा सहासं कृतः प्रश्नः । मन्त्रिणा स्वललाटच्छायाया यत्र पातस्तत्र निधानप्रादुर्भाव इति दत्तं प्रत्युत्तरम् । तस्य च कारितं प्रत्यायनम् । ललितादेव्यादीनां तत्तद्व्रतान्तोद्यापनानि ।
वीरधवलराजपुत्रवीरमेणैकस्य वणिज उपरि कृता क्रूरता । राज्ञस्तिरस्कारतो ऽन्यत्र गत्वा वीरमग्रामस्य कृता स्थापना । राज्ञो मरणानन्तरं पुन| रागमनं निराशया निवर्तनं च । विसलस्य राज्याभिषेकः वीरमेण सह तस्य युद्धम् । वीरमस्य पराजयेन श्वशुरगृहस्याश्रयः । तत्कृतो राज्यस्योपद्रवः । | स्तोककालानन्तरं तस्य मृत्युः । विसलस्य राज्यवृद्धिः । तत्स्थापितं विसलपुरम् । डाहलेश्वरनरसिंहेन सह विरोधः । तेन सह विसलस्य युद्धम् । तेजः पालसाहाय्येन संधिः ।
वस्तुपालस्य यात्रागमनानन्तरं प्राप्तराज्यसत्ताकेन लिसलदेवमातृभ्रात्रा सिंहेन जैनमुनेः कृतस्तिरस्कारः । मन्त्रिणा कारितस्तस्य करच्छेदः । तेन सह तस्य युद्धम् सन्धिव, मुनीनामपमानं कोऽपि न कुर्यादिति कृतो नियमः ।
एकदा ज्वरार्तस्य मन्त्रिणो यात्राऽर्थं शत्रुञ्जयं प्रति गमनम् । मार्गे विशेषव्याधितोऽनशनेन मृत्युः । शत्रुञ्जये नीत्वा कृतोऽग्निसंस्कारः । पश्चा
88888888888888888488888888