SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ * ** अष्टमः ** प्रस्तावः *** * ** * * श्रीवस्तुपालक * उत्सृज्य प्राज्यसाम्राज्यं, स प्रान्ते प्राप्य संयमम् । देवो दिव्योदयो भावी, विमाने विजये महान् ॥१३॥ ततश्युतः पुनः प्राप्य, चरितम् । | साम्राज्यपदवीमसौ । चारित्रयोगतोऽत्रैव, मुक्तिमेष्यति केवली ॥१४॥ दयिताऽनुपमादेवी, तेजःपालस्य मत्रिणः । अत्रैव श्रेष्ठिनः पुत्री, पवित्राजनि जन्मतः ॥१५॥ साष्टवर्षवया बाला, शिश्रिये संयमश्रियम् । अस्माकं सविधे धृतघनघातिरजोवजा ॥१६॥ केव॥१३३॥ लज्ञानसम्पूर्णा, सुपर्वश्रेणिवन्दिता । पूर्वकोटिं समाराध्य, देशोनां संयमस्थितिम् ॥१७॥ मुक्तिमेष्यति निःशेषमलमुक्ता महासती । सुखं निषेदुषी सैषा, वरकेवलिपर्षदि ॥१८॥ युग्मम् ।। क्रमेण प्रथमे कल्पे, तेजःपालोऽपि मत्रिराट् । सदृष्टिस्त्रिदशो भावी, सम्पदा * वासवोपमः ॥१९॥ चतुरङ्गां ततः प्राप्य, सामग्री कंमतोद्भुताम् । यास्यत्येषोऽपि निर्वाणं, चतुर्थे जन्मनि ध्रुवम् ॥२०॥ इत्यहद्देशनां श्रुखा, प्रीतो नत्वा जगत्पतिम् । साध्वीमनुपमां चात्र, सुपर्वोज्गानिज पदम् ॥२१॥ तस्मिन्नवसरे नागपुरे ऊ(पु| रादू )केशवंशभूः। सद्वृत्तः सद्गुणः श्रीमान् , सुभटः साधुरार्हतः ॥२२॥ श्रीशङ्खशजिनाधीश, नमस्कर्तुम भिग्रही । आयासीत् खकु| दुम्बेन, समं भोगादिवस्तुयुक् ॥२३॥ युग्मम् ।। चौररुपद्रुतो मार्गे, मनाग्नमनाः पुनः। श्रीपार्श्वप्रतिमा भक्त्या, प्रपूज्यासौ व्यजि* ज्ञपत् ॥२४॥ तव देवाधिको लोके, महिमा महितोऽभितः। सर्वदेवप्रभाजैत्रस्त्रिदशैरपि गीयते ॥२५॥ विश्वविश्वप्रभो नूनं(पासि), |वं विश्वे (श्व) प्रणतोऽपि च । कुरुषे सम्पदः सर्वाः, संरुद्ध्य(रुणद्धि) विपदः पुनः ॥२६॥ नाम्नापि हि विलीयन्ते, व्याधयो विविधा | अपि । सहोदरन्ति सर्वत्र, चौराः क्रूरा अपि प्रभो! ॥२७|| जगतोऽपि जगन्नाथ, रक्षायामसि दीक्षितः । परंखवेश्मरक्षायै,देव ! मन्दा* यसे कुतः ॥२८॥ नन्तुं भवन्तमानन्दान्ममैवागच्छतः सतः । तव पूजादिसामग्री, लुण्टिता तस्करैः पथि ॥२९॥ ततः कामिततीर्थ त्वख्यातिर्जाता वृथा तव । यो गृहे लघुतां प्राप्तः, स वातैर्नीयते बहिः ॥३०॥ भक्तिमुग्धस्य तस्येति, श्रुत्वा वाचो यथास्थिताः ।। **6 * * * * * | ॥१३३॥ * ** *
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy