________________
- अष्टमः प्रस्तावः।
श्रीवस्तुपाल
कष्टं चन्द्रमसं ललाटतिलकं त्रैलोक्यलक्ष्म्याः पपौ ॥७८|| अलपजैत्रसिंहोऽपि, शोकावेगवशंवदः । रुदन्नुच्चैःस्वरं दुःखी, रोदिता चरितम् । | खिलबान्धवम् ॥७९॥ खद्योतमात्रतरला गगनान्तरालमुच्चावचाः कति न दन्तुरयन्ति ताराः। एकेन तेन रजनीपतिना विनाद्य,
| सर्वा दिशो मलिनमाननमुद्वहन्ति ॥८०॥ सर्वाधारमहामात्यवियोगविधुराशयाः। कवयोऽपि जगुर्योगक्षेमचिन्ताविसंस्थुलाः ॥८॥ ॥१३२॥ | मन्ये मन्दधियां विधे त्वमवधिर्वैराय सेवार्थिनां, यद्वैरोचनशातवाहनबलिश्रीमुञ्जभोजादयः। कल्पान्तं चिरजीविनो न विहितास्ते * विश्वजीवातवो, मार्कण्डध्रुवलोमशाश्चमुनयः कृप्ताः प्रभूतायुषः ॥८२॥
लोकाः शोकातुराः सर्वे, निराधारा धरातले । रुदन्तस्तु वदन्ति स्म, तदान्योन्यं महातयः ॥८३।। शुष्कः कल्पतरुयंदाङ्गणगत| चिन्तामणिश्चाजरत् , क्षीणा कामगवी च कामकलशो भग्नो हहा दैवतः । किं कुर्मः किमुपालभेमहि किमु ध्यायाम कं वा स्तुमः,
कस्याग्रे स्वमुखं स्वदुःखमलिनं सन्दर्शयामोऽधुना ॥८४॥ तेजःपालादिभिश्चक्रे, ततस्तदेहसंस्कृतिः । जगत्रयपवित्रोर्वीपीठे शत्रुञ्जयो| परि ॥८५॥ चन्दनागुरुकर्पूरकस्तूरीमलयाकरैः । सुगन्धिवस्तुभिर्दिव्यैः, कपर्यादेशतः शुभैः ॥८६॥ युग्मम् ।। स्वर्गारोहाभिधं चैत्यं, तत्र त्रलोक्यसुन्दरम् । आरासाश्मभिरुद्दीप्रं, तेजःपालेन निर्ममे ॥८७॥ तत्र श्रीजिनपूजाय, चौलुक्येश्वरशासनात् । तेनार्कपालिकग्रामो, देवदाये कृतस्ततः ॥८८॥ जगत्प्रदीपनामानं, श्रीनामेयं जगत्प्रभुम् । सपर्याभिरनेकाभिरभ्यागुतभक्तितः ।।८९॥ जैत्रसिंहादिभिः साकं, धवलक्ककमागतः । वस्तुपालानुजः क्षेमान्ननाम नृपपुङ्गवम् ॥९०॥ युग्मम् ॥ श्रुत्वा श्रीवस्तुपालस्य, नाकीशपदसम्पदम् । तीबदुःखमहाम्भोधौ, ममज नृपतिश्विरम् ॥९१।। औदार्यधैर्यगाम्भीर्यप्रमुखा गुणसम्पदः । स्मरंस्तस्यानिशं राजा, विरराम न हि क्वचित् ।।९२॥ कष्टसाध्येषु साम्राज्यकार्येषु विविधेष्वपि । वस्तुपालं महीपालः, सस्मार प्रतिवासरम् ॥९३॥ तेजःपालं
॥१३२।।