SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ - 2032038 8988063% 1 वेश्मनः ||८८|| तदधो गच्छतः शीर्षे, रजःपुञ्जोऽपतद्भृशम्। मातुलस्यान्यदा राज्ञः सिंहनाम्नो महीपतेः । ८९ ॥ युग्मम् ।। क्रो धान्धोऽसौ ततः साधु, तर्जनैस्तमताडयत् । निर्दयं मदमत्तानां न विवेको यतो हृदि ॥९०॥ मन्त्री मन्युभराक्रान्तस्वान्तो वीरेण केनचित् । ततो दुरात्मनस्तस्य, करच्छेदमचीकरत् ॥ ९१ ॥ ज्येष्टुकक्षत्रियप्रष्ठसिंहेन प्रबलौजसा । ततो जैनमद्वेषं विभ्रता हृदयेऽधिकम् ||१२|| विरोधो वस्तुपालस्य, समं तेन महीभुजा । बभूव राजपूज्येन, विषमोऽदृष्टयोगतः ॥ ९३ ॥ विशलोऽप्यभवत्तस्य, पक्षे दाक्षिण्यदीक्षितः । ततस्तेन ससैन्येन, रुद्धं मन्त्रीशमन्दिरम् ||१४|| मन्त्रिणः सुभटैर्युद्धमुद्धतैर्विदधेऽधिकम् । भयभ्रान्तो भवद्राजधानीलोकोऽखिलोsपि च ॥ ९५ ॥ राजापि नितरां क्रुद्धः, स्वयं युद्धोद्यमं चिकी: । स्वसैन्यं सज्जयामास वासवस्यापि भीतिदम् ॥९६॥ | तत्स्वरूपं परिज्ञाय, सचिवोऽतिरथिप्रभः । सन्नाहं बन्धुभिर्वीरैः समेतः स्वयमग्रहीत् ||९७|| अत्रान्तरे समागत्य, 'तगृहं नृपतेर्गुरुः । कृतज्ञावधिराचख्यौ, सचिवं समरोत्सुकम् ॥९८॥ किमेतद्भवताऽकारि, मन्त्रिराज महामते ! | महान् सङ्ग्रामसंरम्भः, कुतोऽसौ स्वल्पकारणे ॥९९॥ ज्येष्टुकान्वयजाः सर्वेऽखर्वगर्त्र भरोद्धुराः । एकत्र मिलिता योद्धुं त्वया सह महौजसः ॥ ५००॥ तत्स्वाजन्यान्नृपोऽप्यासीत्कृतान्त इव कोपतः । तत् शम्यतां यथा सन्धिः, कार्यते तैः समं तव ॥ १ ॥ तमाख्यत्सचिवोऽसह्यतेजसा| दित्यवज्ज्वलन् | क्षत्रियापसदाः केऽमी, मदग्रे ज्येष्टुकान्वयाः || २ || न तिरस्क्रियते क्वापि, तेजोऽन्यैरश्वराजजम् । तमोभिः परिभूयन्ते, भानवः किं हि भास्वतः ||३|| यद्यङ्गीकृत्य तत्पक्षं, क्षितीशोऽपि युयुत्सते । सर्वेषामपि संहारस्तदाद्यैव भविष्यति ||४|| परं | पराभवो जैनमुनीनां दुस्सहोऽधिकम् । व्यापृतं सर्वतः स्वैरं दत्तं विलसितं यतः ||५|| जीवितैकफलमुद्यमार्जितं, लुण्टितं पुरत एव यद्यशः । ते शरीरकपलालपालनं कुर्वते वत कथं मनस्विनः ||६|| इत्यादिवचसा झाला, तं मृतौ कृतनिश्चयम् । गला सोमेश्वरः | --363848888832883%D8%
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy