________________
॥१२३॥
श्रीवस्तपाल राजसी छबना लोकरञ्जनाथ जिनार्चना ॥५२॥ कषायकलुषस्वान्तः, किश्चित्फलसमीहया । जापार्चनादिका भक्तिर्या सा ख्याता तु
अष्टमः चरितम् ।। तामसी ॥५३।। या द्रव्यक्षेत्रकालादीननपेक्ष्य शुभाशयात् । फलाशंसोज्झिता भक्तिः, सात्विकी सा शिवावहा ॥५४॥ स्नात्रोत्सवम- प्रस्तावः।
हापूजाध्वजारोपादिसत्क्रियाः । कुर्वता सर्वथा शुद्धभावभावितचेतसा ॥५५।। इत्युक्तानेको भक्तिरर्हता विश्वतायिनाम् । प्रथम स्थानके मनिन्, कर्तव्या शिवसाधनम् ॥५६॥ युग्मम् ॥ ये पञ्चदशधा सिद्धाः, सिद्धानन्तचतुष्टयाः । कर्माष्टकविनिर्मुक्ता, लोकाग्रे च प्रतिष्ठिताः ॥५७॥ तेषां भक्तिद्वितीये स्यात्तद्ध्यानप्रतिमार्चनैः। तत्स्वरुपसमावेशात्तन्नमस्कारजापतः ॥५८॥ भक्तिः प्रवचने कार्या, | तृतीयेऽथ पदेऽनघा । चतुर्विधोऽपि श्रीसङ्घो, ज्ञेयं प्रवचनं बुधैः ॥५९॥ चतुर्थे स्थानके सम्यग्गुरोभक्तिर्विधीयते । तीर्थकृत्कर्मणो
बीजं, गुरुभक्तिर्यतः परम् ॥६०॥ वयःपर्यायसिद्धान्तस्त्रिधा वृद्धवाः प्रकीर्तिताः । तद्भक्तिः पञ्चमे कार्या, तीर्थकृत्सम्पदः पदम् ॥६१॥ Makal षष्ठे भक्तिस्तथा कार्या, बहुश्रुतेषु साधुषु । विकृष्टतपसाढथेषु, सप्तमे च तपस्विषु ॥६२॥ अष्टमे सततं कार्या. सम्यग्ज्ञानोपयोगिता। late
सम्यक्त्वं नवमे शुद्धं, पालनीयं विशेषतः ॥६३॥ दशमे विनयः कार्यः, सद्गुणश्रेणिशालिषु। जिनेन्द्रपदवी येन प्राप्यते लीलयाद्भुता ॥६४॥ एकादशे विधेयः स्यात् , पशिधावश्यकोद्यमः। द्वादशे निरतीचारं, ब्रह्म धार्य दिवानिशम् ॥६५॥ क्षणे क्षणे शुभध्यानं, विधातव्यं लवे लवे । आरोप्य समतायां खं, मानसं तु त्रयोदशे ॥६६॥ चतुर्दशे तपोवृद्धिविधेया तु विवेकिना । देयं पञ्चदशे पात्रदानं सद्भक्तिपूर्वकम् ॥६७॥ वैयावृत्यं विधातव्यं, षोडशे तु जिनादिषु । समाधिकरणं सप्तदशे सङ्घजनेऽखिले ॥६८॥ अपूर्वज्ञानग्रहणं, भवत्यष्टादशे पुनः । एकोनविंश के स्थाने, श्रुतभक्तिः शुभोदया ॥६९॥ विंशे तु जिनतीर्थस्य, कार्या प्रौढप्रभावना । स्नात्रोत्सवसङ्घपूजा, नानाश्रावकगौरवैः ।।७०॥ ध्रुवं जिनेश्वररेतान्याराध्यन्तेऽखिलैरपि । तीर्थकृत्पदकारीणि, तपोभिर्विविधैः पुरा ॥१२३॥