________________
*
*
श्रीवस्तुपाल चरितम् ।
*
पञ्चमः प्रस्तावः ।
॥६६॥
श्वरीं पीत्वा, वाचं तत्त्वसुधामुचम् । ततः प्रणम्य सद्भक्तिर्दिवं विद्युत्प्रभो ययौ ॥३६॥ अर्जयित्वा क्रमेणाह, श्रियः सर्वार्थसाधनीः। मुक्तादामेदमादाय, प्रापमत्र पुरे पुनः ॥३७॥ जगजनमनोहारी, हार ईदृग्विधः कुतः। सम्प्राप्तः स्वर्गिणानेन, मयेत्युक्ते गुरुजगौ॥ | विन्ध्योपकण्ठशृङ्गारे, शतद्वारे महापुरे । अभवत्पूरणः श्रेष्ठी, नानाङ्गिसुखपूरणः ॥३९॥ अज्ञातजिनधर्मोऽसौ, सर्वसत्त्वोपकारकृत् । | परं भद्रकभावत्वात् , सदाचारपरायणः ॥४०॥ कृपया मण्डितेषूया, सत्रागारेषु भूरिषु । सोऽन्नदानादिभिश्चक्रे, देहिनः सुखिनोs| निशम् ।।४१॥ अन्यदा पुण्ययोगेन, गृहायातेषु साधुषु । तपःशोषितगात्रेषु, सोऽन्नदानमदापयत् ॥४२॥ विद्युद्विलासोपमतां विभाव्य, लक्ष्मीवपुयौवनबन्धुवर्गे। स तापसीमाश्रितवांस्तपस्यां, तपोभिरुर्विषमां क्रमेण ॥४३॥ शैवागमोक्तैविधिभिर्विशुद्धैराराध्य संवेगतरङ्गितस्ताम् । देवाधिपोऽभूच्चमरेन्द्रनामा, धामाधिकश्रीरसुरालयेऽसौ ॥४४॥
स्वामी चमरचश्चायाः, पश्यन्नवधिनान्यदा । उपर्यालोकयामास, सौधर्मेन्द्रस्य संसदम् ॥४५॥ स्वशीर्षोपरि तत्पादपीठं दृष्ट्वा | प्रतिष्ठितम् । स दारुणकुधा जज्ञे, भृकुट्या भीषणाननः ॥४६॥ श्रीवीरं शरणीकतुं, व्यापदि त्रिजगत्प्रभुम् । प्रपनप्रतिमं नत्वा, | पञ्चाङ्गनतिपूर्वकम् ॥४७॥ स लक्षयोजनं भीष्मं, रूपमाधाय दुष्टधीः । सम्प्रापत्प्रथमे कल्पे, कल्पान्तानलवज्ज्वलन् ॥४८॥ यावदापयते ध्वानर्भीषणैत्रिदशावलीः। अनात्मज्ञो भवेकि हि, कृत्याकृत्यविवेकविद् ॥४९॥ कल्पान्तादित्यसङ्काशं, तावत्कल्पपतिः क्रुधा । अमुचत्कुलिशं वेगाद्विश्वविभ्रान्ततावहम् ॥५०॥ अस्खलद्वेगमालोक्य, पविं पर्वतमेदकम् । भयद्रुतो द्रुतं नष्टो, दुष्टः पश्चाद्गलन्मदः ॥५१॥ श्रीवीरचरणाम्भोजे, स निलीय स्थितः स्थिरः। वीरादन्यो भवेन्नैव, शरणं कश्चनापदि ॥५२॥ त्रिदशस्वामिना * मुक्तो, यद्यङ्गं स पविः स्पृशेत् । बलवानसुरेन्द्रोऽपि, चिरं क्रन्दति रवत् ॥५३॥ धावमानः पुनः पृष्टी, तस्य दम्भोलिरप्यगात् ।
॥६६॥