SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ १ ) ३ ) ५ ) देवाः श्रीविमलेश्वरप्रभृतयो, देव्यो जयाद्या ग्रहा, दिकपालाश्च भवन्तु निर्मलद्दशः श्रीसंघरक्षाकराः ॥४॥ नमुत्थुणं, जावंति, खमां, जावंत - नमोऽर्हत्- स्तवनશ્રી શાંતિનાથ ભગવાનનું સ્તવન પછી જય વીયરાય સંપૂર્ણ. ૧) ૧૦૮ દીવાની આરતી ઉતારવી २) मंगण हीवो ४२वो. ૩) નીચે પ્રમાણે શાન્તિદંડક બોલી શાન્તિ કળશ કરવો. ॥ अथ शान्तिदण्डक ॥ नवकार महामंत्र ॐ ह्रीँ ब्रह्मरुचिब्रह्मवीजभूताय परमार्हते नमोनमः । ॐ पञ्चरुह्रीँकारश्च, श्री ऋषभादिजिनकदम्बाय नमोनमः । ॐ धवलनिर्मलमूलानाहतरुपाय - जिनप्रवचनाय नमोनमः । गुणपर्यायात्मकवस्तुपरिच्छेदक - जिनप्रवचनाय नमोनमः । ॐ सिद्धचक्रमूलमन्त्राराध्यपदाधाररुपाय श्रीसंघाय नमोनमः । अर्हद्भयो नमः । ॐ ॐ सूरिभ्यो नमः । ॐ सर्वसाधुभ्यो नमः । ७) ॐ सम्यग्ज्ञानाय नमः । ९ ) ॐ सम्यक्तपसे नमः । ११) ॐ वर्गेभ्यो नमः । १२) ॐ सर्वलब्धिपदेभ्यो नमः । २ ) ॐ सिद्धेभ्यो नमः । ४ ) - ॐ उपाध्यायेभ्यो नमः । ६) ॐ सभ्यग्दर्शनाय नमः । सभ्यक्चारित्राय नमः । ८) ॐ १० ) ॐ १२) ॐ स्वरेभ्यो नमः । सर्वानाहतेभ्यो नमः । १३) ॐ अष्टविधगुरुपादुकाभ्यो नमः । ॐ पुण्याहं पुण्याहं प्रीयन्ताम् प्रीयन्ताम् । अर्हदादयो भगवन्तो मयि प्रसन्ना भवन्तु भवन्तु । श्री सिद्धचक्राधिष्ठायकदेवा देव्यो नाग-यक्ष-गणगन्धर्व-वीर-ग्रह-लोकपालाश्च सानुकूला भवन्तु भवतु । समस्तसाधु - साध्वी श्राविकाणां राजाऽ-मात्य - पूरोहित - सामन्तश्रेष्ठिसार्थवाहप्रभृति-समग्रलोकानां स्वस्ति - शिव-शान्ति-तुष्टि - पुष्टि - श्रेयः - समुद्धि-वृद्धयो भवन्तु भवन्तु । श्रावक 628
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy