________________
॥ अथ क्षीरस्नात्रम् ॥ ॐ नमोर्हत् - सिद्धाचार्योपाध्यायसर्वसाधुभ्यः ॥
पुण्याहं तदहः क्षणोऽयमनघः पूजास्पदं तत्पदं, सर्वास्तीर्थभुवोऽपि ता जलभृतस्तद्वारि हारि प्रभोः । तेऽनर्घा घुसृणादिगन्धविधयः कौम्भास्तु कुम्भाश्च ते, धन्या यान्ति कृतार्थतां जिनपतेः स्नात्रोपयोगेन ये ॥१॥ कुम्भाः काञ्चनरत्नराजतमयाः, स्त्रक्चन्दनैश्चर्चिताः,
कर्पूरागुरुगन्धबन्धुरतराः, क्षीरोदनीरोदयाः । भव्यैः स्नात्रकृते जिनस्य पुरतो, राजन्ति राजीकृताः, सर्वाः स्वीयशुभर्द्धिसंगममये मांगल्यकुम्भा इव ॥२॥
श्रेणीभूय समुत्थिताः करधृतैः, कुम्भैर्हदग्ने मुदा, भव्या भान्ति जिनस्य मज्जनकृते, पौरन्दरश्रीजुषः ।
संसारौघमिवोत्तरीतुमनसो - इहेदेवते मानस - प्रासादे कलशाधिरोपमिव वा, ते कर्तुकामा इव ॥३॥
गीतातोद्योरुनादैः सरभसमारब्धनाट्यप्रबन्धे, नानातीर्थोदकुम्भै रजतमणिमयैः शातकुम्भैर्जिनः प्राक् । मेरोः शृङ्गे यथेन्द्रैः सजयजयरवैर्मज्जितो जन्म काले, कल्याणीभक्तयस्तं विधिवदिह तथा भाविनो मज्जयन्तु ॥४॥
जैने स्नात्रविधौ विधूतकलुषे, विश्वत्रयीपावने, क्षुद्रोपद्रवविद्रवप्रणयिनां ध्यातं त्वतिप्राणिनाम् ।
श्री संघ सुजने जने जनपदे, धर्मक्रियाकर्मठे, देवाः श्रीजिनपक्षपोपटवः कुर्वन्तु शान्तिं सदा ॥५॥
॥ अथ कलशाधिवासनम् ॥ ॐ ह्रीं श्रीं धृति-कीर्ति-बुद्धि-लक्ष्मी-शान्ति-तृष्टि-पुष्टयः एतेषु नवकलशेषु कृताधिवासा भवन्तु स्वाहा ॥ आ मंत्र बोलवापूर्वक दरेक स्नात्र पूर्वे नवे कलशोनुं अधिवासनकरवु ॥ ॐ क्षाँ क्षौं क्षीरसमुद्रोद्भवानि क्षीरोदकान्येषु स्नात्रकलशेष्ववतरन्त्वतरन्तु संवौषटू ।।
___आ मंत्रथी दूध मंत्रीने कळशोमां भरवू ।
कलशाकारश्रीसिद्ध - चक्रविहितावतारमर्हन्तम् । शिवशान्तिकृते भक्त्या, स्नपयामः क्षीररसकलशैः ॥१॥
622